Saturday, September 14, 2019



॥ भगवद्गीता शब्दार्थ ॥
.. Bhagavadgita words and meanings ..

॥ भगवद्गीता शब्दार्थ ॥


 धृतराष्ट्र उवाच  = King Dhritarashtra said
 धर्मक्षेत्रे  = in the place of pilgrimage
 कुरुक्षेत्रे  = in the place named Kuruksetra
 समवेताः  = assembled
 युयुत्सवः  = desiring to fight
 मामकाः  = my party (sons)
 पाण्डवाः  = the sons of Pandu
 च  = and
 एव  = certainly
 किं  = what
 अकुर्वत  = did they do
 सञ्जय  = O Sanjaya.
 सञ्जय उवाच  = Sanjaya said
 दृष्ट्वा  = after seeing
 तु  = but
 पाण्डवानीकं  = the soldiers of the Pandavas
 व्यूढं  = arranged in a military phalanx
 दुर्योधनः  = King Duryodhana
 तदा  = at that time
 आचार्यं  = the teacher
 उपसङ्गम्य  = approaching
 राजा  = the king
 वचनं  = word
 अब्रवीत्  = spoke.
 पश्य  = behold
 एतां  = this
 पाण्डुपुत्राणां  = of the sons of Pandu
 आचार्य  = O teacher
 महतीं  = great
 चमूं  = military force
 व्यूढां  = arranged
 द्रुपदपुत्रेण  = by the son of Drupada
 तव  = your
 शिष्येण  = disciple
 धीमता  = very intelligent.
 अत्र  = here
 शूराः  = heroes
 महेश्वासाः  = mighty bowmen
 भीमार्जुन  = to Bhima and Arjuna
 समाः  = equal
 युधि  = in the fight
 युयुधानः  = Yuyudhana
 विराटः  = Virata
 च  = also
 द्रुपदः  = Drupada
 च  = also
 महारथः  = great fighter.
 धृष्टकेतुः  = Dhrishtaketu
 चेकितानः  = Cekitana
 काशिराजः  = Kasiraja
 च  = also
 वीर्यवान्  = very powerful
 पुरुजित्  = Purujit
 कुन्तिभोजः  = Kuntibhoja
 च  = and
 शैब्यः  = Saibya
 च  = and
 नरपुङ्गवः  = hero in human society.
 युधामन्युः  = Yudhamanyu
 च  = and
 विक्रान्तः  = mighty
 उत्तमौजाः  = Uttamauja
 च  = and
 वीर्यवान्  = very powerful
 सौभद्रः  = the son of Subhadra
 द्रौपदेयाः  = the sons of Draupadi
 च  = and
 सर्वे  = all
 एव  = certainly
 महारथाः  = great chariot fighters.
 अस्माकं  = our
 तु  = but
 विशिष्टाः  = especially powerful
 ये  = who
 तान्  = them
 निबोध  = just take note of, be informed
 द्विजोत्तम  = O best of the brahmanas
 नायकाः  = captains
 मम  = my
 सैन्यस्य  = of the soldiers
 संज्ञार्थं  = for information
 तान्  = them
 ब्रवीमि  = I am speaking
 ते  = to you.
 भवान्  = your good self
 भीष्मः  = Grandfather Bhishma
 च  = also
 कर्णः  = Karna
 च  = and
 कृपः  = Krpa
 च  = and
 समितिञ्जयः  = always victorious in battle
 अश्वत्थामा  = Asvatthama
 विकर्णः  = Vikarna
 च  = as well as
 सौमदत्तिः  = the son of Somadatta
 तथा  = as well as
 एव  = certainly
 च  = also.
 अन्ये  = others
 च  = also
 बहवः  = in great numbers
 शूराः  = heroes
 मदर्थे  = for my sake
 त्यक्तजीविताः  = prepared to risk life
 नाना  = many
 शस्त्र  = weapons
 प्रहरणाः  = equipped with
 सर्वे  = all of them
 युद्धविशारदाः  = experienced in military science.
 अपर्याप्तं  = immeasurable
 तत्  = that
 अस्माकं  = of ours
 बलं  = strength
 भीष्म  = by Grandfather Bhishma
 अभिरक्षितं  = perfectly protected
 पर्याप्तं  = limited
 तु  = but
 इदं  = all this
 एतेषां  = of the Pandavas
 बलं  = strength
 भीम  = by Bhima
 अभिरक्षितं  = carefully protected.
 अयनेषु  = in the strategic points
 च  = also
 सर्वेषु  = everywhere
 यथाभागं  = as differently arranged
 अवस्थिताः  = situated
 भीष्मं  = unto Grandfather Bhishma
 एव  = certainly
 अभिरक्षन्तु  = should give support
 भवन्तः  = you
 सर्व  = all respectively
 एव हि  = certainly.
 तस्य  = his
 सञ्जनयन्  = increasing
 हर्षं  = cheerfulness
 कुरुवृद्धः  = the grandsire of the Kuru dynasty (Bhishma)
 पितामहः  = the grandfather
 सिंहनादं  = roaring sound, like that of a lion
 विनद्य  = vibrating
 उच्चैः  = very loudly
 शङ्खं  = conchshell
 दध्मौ  = blew
 प्रतापवान्  = the valiant.
 ततः  = thereafter
 शङ्खाः  = conchshells
 च  = also
 भेर्यः  = large drums
 च  = and
 पणवानक  = small drums and kettledrums
 गोमुखाः  = horns
 सहसा  = all of a sudden
 एव  = certainly
 अभ्यहन्यन्त  = were simultaneously sounded
 सः  = that
 शब्दः  = combined sound
 तुमुलः  = tumultuous
 अभवत्  = became.
 ततः  = thereafter
 श्वेतैः  = with white
 हयैः  = horses
 युक्ते  = being yoked
 महति  = in a great
 स्यन्दने  = chariot
 स्थितौ  = situated
 माधवः  = KRiShNa (the husband of the goddess of fortune)
 पाण्डवः  = Arjuna (the son of Pandu)
 च  = also
 एव  = certainly
 दिव्यौ  = transcendental
 शङ्खौ  = conchshells
 प्रदध्मतुः  = sounded.
 पाञ्चजन्यं  = the conchshell named Pancajanya
 हृषीकेशः  = Hrsikesa (KRiShNa, the Lord who directs the senses of the devotees)
 देवदत्तं  = the conchshell named Devadatta
 धनञ्जयः  = Dhananjaya (Arjuna, the winner of wealth)
 पौंड्रं  = the conch named Paundra
 दध्मौ  = blew
 महाशङ्खं  = the terrific conchshell
 भीमकर्मा  = one who performs herculean tasks
 वृकोदरः  = the voracious eater (Bhima).
 अनन्तविजयं  = the conch named Ananta-vijaya
 राजा  = the king
 कुन्तीपुत्रः  = the son of Kunti
 युधिष्ठिरः  = Yudhisthira
 नकुलः  = Nakula
 सहदेवः  = Sahadeva
 च  = and
 सुघोषमणिपुष्पकौ  = the conches named Sughosa and Manipuspaka
 काश्यः  = the King of Kasi (Varanasi)
 च  = and
 परमेष्वासः  = the great archer
 शिखण्डी  = Sikhandi
 च  = also
 महारथः  = one who can fight alone against thousands
 धृष्टद्युम्नः  = Dhristadyumna (the son of King Drupada)
 विराटः  = Virata (the prince who gave shelter to the Pandavas while they were in disguise)
 च  = also
 सात्यकिः  = Satyaki (the same as Yuyudhana, the charioteer of Lord KRiShNa)
 च  = and
 अपराजितः  = who had never been vanquished
 द्रुपदः  = Drupada, the King of Pancala
 द्रौपदेयाः  = the sons of Draupadi
 च  = also
 सर्वशः  = all
 पृथिवीपते  = O King
 सौभद्रः  = Abhimanyu, the son of Subhadra
 च  = also
 महाबाहुः  = mighty-armed
 शङ्खान्  = conchshells
 दध्मुः  = blew
 पृथक्  = each separately.
 सः  = that
 घोषः  = vibration
 धार्तराष्ट्राणां  = of the sons of Dhritarashtra
 हृदयानि  = hearts
 व्यदारयत्  = shattered
 नभः  = the sky
 च  = also
 पृथिवीं  = the surface of the earth
 च  = also
 एव  = certainly
 तुमुलः  = uproarious
 अभ्यनुनादयन्  = resounding.
 अथ  = thereupon
 व्यवस्थितान्  = situated
 दृष्ट्वा  = looking upon
 धार्तराष्ट्रान्  = the sons of Dhritarashtra
 कपिध्वजः  = he whose flag was marked with Hanuman
 प्रवृत्ते  = while about to engage
 शस्त्रसम्पाते  = in releasing his arrows
 धनुः  = bow
 उद्यम्य  = taking up
 पाण्डवः  = the son of Pandu (Arjuna)
 हृषीकेशं  = unto Lord KRiShNa
 तदा  = at that time
 वाक्यं  = words
 इदं  = these
 आह  = said
 महीपते  = O King.
 अर्जुन उवाच  = Arjuna said
 सेनयोः  = of the armies
 उभयोः  = both
 मध्ये  = between
 रथं  = the chariot
 स्थापय  = please keep
 मे  = my
 अच्युत  = O infallible one
 यावत्  = as long as
 एतान्  = all these
 निरीक्षे  = may look upon
 अहं  = I
 योद्धुकामान्  = desiring to fight
 अवस्थितान्  = arrayed on the battlefield
 कैः  = with whom
 मया  = by me
 सह  = together
 योद्धव्यं  = have to fight
 अस्मिन्  = in this
 रण  = strife
 समुद्यमे  = in the attempt.
 योत्स्यमानान्  = those who will be fighting
 अवेक्षे  = let me see
 अहं  = I
 ये  = who
 एते  = those
 अत्र  = here
 समागताः  = assembled
 धार्तराष्ट्रस्य  = for the son of Dhritarashtra
 दुर्बुद्धेः  = evil-minded
 युद्धे  = in the fight
 प्रिय  = well
 चिकीर्षवः  = wishing.
 सञ्जय उवाच  = Sanjaya said
 एवं  = thus
 उक्तः  = addressed
 हृषीकेशः  = Lord KRiShNa
 गुडाकेशेन  = by Arjuna
 भारत  = O descendant of Bharata
 सेनयोः  = of the armies
 उभयोः  = both
 मध्ये  = in the midst
 स्थापयित्वा  = placing
 रथोत्तमं  = the finest chariot.
 भीष्म  = Grandfather Bhishma
 द्रोण  = the teacher Drona
 प्रमुखतः  = in front of
 सर्वेषां  = all
 च  = also
 महीक्षितां  = chiefs of the world
 उवाच  = said
 पार्थ  = O son of Pritha
 पश्य  = just behold
 एतान्  = all of them
 समवेतान्  = assembled
 कुरून्  = the members of the Kuru dynasty
 इति  = thus.
 तत्र  = there
 अपश्यत्  = he could see
 स्थितान्  = standing
 पार्थः  = Arjuna
 पितृन्  = fathers
 अथ  = also
 पितामहान्  = grandfathers
 आचार्यान्  = teachers
 मातुलान्  = maternal uncles
 भ्रातॄन्  = brothers
 पुत्रान्  = sons
 पौत्रान्  = grandsons
 सखीन्  = friends
 तथा  = too
 श्वशुरान्  = fathers-in-law
 सुहृदः  = well-wishers
 च  = also
 एव  = certainly
 सेनयोः  = of the armies
 उभयोः  = of both parties
 अपि  = including.
 तान्  = all of them
 समीक्ष्य  = after seeing
 सः  = he
 कौन्तेयः  = the son of Kunti
 सर्वान्  = all kinds of
 बन्धून्  = relatives
 अवस्थितान्  = situated
 कृपया  = by compassion
 परया  = of a high grade
 आविष्टः  = overwhelmed
 विषीदन्  = while lamenting
 इदं  = thus
 अब्रवीत्  = spoke.
 अर्जुन उवाच  = Arjuna said
 दृष्ट्वा  = after seeing
 इमं  = all these
 स्वजनं  = kinsmen
 कृष्ण  = O KRiShNa
 युयुत्सुं  = all in a fighting spirit
 समुपस्थितं  = present
 सीदन्ति  = are quivering
 मम  = my
 गात्राणि  = limbs of the body
 मुखं  = mouth
 च  = also
 परिशुष्यति  = is drying up.
 वेपथुः  = trembling of the body
 च  = also
 शरीरे  = on the body
 मे  = my
 रोमहर्षः  = standing of hair on end
 च  = also
 जायते  = is taking place
 गाण्डीवं  = the bow of Arjuna
 स्त्रंसते  = is slipping
 हस्तात्  = from the hand
 त्वक्  = skin
 च  = also
 एव  = certainly
 परिदह्यते  = is burning.
 न  = nor
 च  = also
 शक्नोमि  = am I able
 अवस्थातुं  = to stay
 भ्रमति  = forgetting
 इव  = as
 च  = and
 मे  = my
 मनः  = mind
 निमित्तानि  = causes
 च  = also
 पश्यामि  = I see
 विपरीतानि  = just the opposite
 केशव  = O killer of the demon Kesi (KRiShNa).
 न  = nor
 च  = also
 श्रेयः  = good
 अनुपश्यामि  = do I foresee
 हत्वा  = by killing
 स्वजनं  = own kinsmen
 आहवे  = in the fight
 न  = nor
 काङ्क्षे  = do I desire
 विजयं  = victory
 कृष्ण  = O KRiShNa
 न  = nor
 च  = also
 राज्यं  = kingdom
 सुखानि  = happiness thereof
 च  = also.
 किं  = what use
 नः  = to us
 राज्येन  = is the kingdom
 गोविन्द  = O KRiShNa
 किं  = what
 भोगैः  = enjoyment
 जीवितेन  = living
 वा  = either
 येषां  = of whom
 अर्थे  = for the sake
 काङ्क्षितं  = is desired
 नः  = by us
 राज्यं  = kingdom
 भोगाः  = material enjoyment
 सुखानि  = all happiness
 च  = also
 ते  = all of them
 इमे  = these
 अवस्थिताः  = situated
 युद्धे  = on this battlefield
 प्राणान्  = lives
 त्यक्त्वा  = giving up
 धनानि  = riches
 च  = also
 आचार्याः  = teachers
 पितरः  = fathers
 पुत्राः  = sons
 तथा  = as well as
 एव  = certainly
 च  = also
 पितामहाः  = grandfathers
 मातुलाः  = maternal uncles
 श्वशूराः  = fathers-in-law
 पौत्राः  = grandsons
 श्यालाः  = brothers-in-law
 सम्बन्धिनः  = relatives
 तथा  = as well as
 एतान्  = all these
 न  = never
 हन्तुं  = to kill
 इच्छामि  = do I wish
 घ्नतः  = being killed
 अपि  = even
 मधुसूदन  = O killer of the demon Madhu (KRiShNa)
 अपि  = even if
 त्रैलोक्य  = of the three worlds
 राज्यस्य  = for the kingdom
 हेतोः  = in exchange
 किम् नु  = what to speak of
 महीकृते  = for the sake of the earth
 निहत्य  = by killing
 धार्तराष्ट्रान्  = the sons of Dhritarashtra
 नः  = our
 का  = what
 प्रीतिः  = pleasure
 स्यात्  = will there be
 जनार्दन  = O maintainer of all living entities.
 पापं  = vices
 एव  = certainly
 आश्रयेत्  = must come upon
 अस्मान्  = us
 हत्वा  = by killing
 एतान्  = all these
 आततायिनः  = aggressors
 तस्मात्  = therefore
 न  = never
 आर्हाः  = deserving
 वयं  = we
 हन्तुं  = to kill
 धार्तराष्ट्रान्  = the sons of Dhritarashtra
 सबान्धवान्  = along with friends
 स्वजनं  = kinsmen
 हि  = certainly
 कथं  = how
 हत्वा  = by killing
 सुखिनः  = happy
 स्याम  = will we become
 माधव  = O KRiShNa, husband of the goddess of fortune.
 यदि  = if
 अपि  = even
 एते  = they
 न  = do not
 पश्यन्ति  = see
 लोभ  = by greed
 उपहत  = overpowered
 चेतसः  = their hearts
 कुलक्षय  = in killing the family
 कृतं  = done
 दोषं  = fault
 मित्रद्रोहे  = in quarreling with friends
 च  = also
 पातकं  = sinful reactions
 कथं  = why
 न  = should not
 ज्ञेयं  = be known
 अस्माभिः  = by us
 पापात्  = from sins
 अस्मात्  = these
 निवर्तितुं  = to cease
 कुलक्षय  = in the destruction of a dynasty
 कृतं  = done
 दोषं  = crime
 प्रपश्यद्भिः  = by those who can see
 जनार्दन  = O KRiShNa.
 कुलक्षये  = in destroying the family
 प्रणश्यन्ति  = become vanquished
 कुलधर्माः  = the family traditions
 सनातनाः  = eternal
 धर्मे  = religion
 नष्टे  = being destroyed
 कुलं  = family
 कृत्स्नं  = whole
 अधर्मः  = irreligion
 अभिभवति  = transforms
 उत  = it is said.
 अधर्म  = irreligion
 अभिभवात्  = having become predominant
 कृष्ण  = O KRiShNa
 प्रदुष्यन्ति  = become polluted
 कुलस्त्रियः  = family ladies
 स्त्रीषु  = by the womanhood
 दुष्टासु  = being so polluted
 वार्ष्णेय  = O descendant of VRiShNi
 जायते  = comes into being
 वर्णसङ्करः  = unwanted progeny.
 सङ्करः  = such unwanted children
 नरकाय  = make for hellish life
 एव  = certainly
 कुलघ्नानां  = for those who are killers of the family
 कुलस्य  = for the family
 च  = also
 पतन्ति  = fall down
 पितरः  = forefathers
 हि  = certainly
 एषां  = of them
 लुप्त  = stopped
 पिण्ड  = of offerings of food
 उदक  = and water
 क्रियाः  = performances.
 दोषैः  = by such faults
 एतैः  = all these
 कुलघ्नानां  = of the destroyers of the family
 वर्णसङ्कर  = of unwanted children
 कारकैः  = which are causes
 उत्साद्यन्ते  = are devastated
 जातिधर्माः  = community projects
 कुलधर्माः  = family traditions
 च  = also
 शाश्वताः  = eternal.
 उत्सन्न  = spoiled
 कुलधर्माणां  = of those who have the family traditions
 मनुष्याणां  = of such men
 जनार्दन  = O KRiShNa
 नरके  = in hell
 नियतं  = always
 वासः  = residence
 भवति  = it so becomes
 इति  = thus
 अनुशुश्रुम  = I have heard by disciplic succession.
 अहो  = alas
 बत  = how strange it is
 महत्  = great
 पापं  = sins
 कर्तुं  = to perform
 व्यवासिताः  = have decided
 वयं  = we
 यत्  = because
 राज्यसुखलोभेन  = driven by greed for royal happiness
 हन्तुं  = to kill
 स्वजनं  = kinsmen
 उद्यताः  = trying.
 यदि  = even if
 मां  = me
 अप्रतीकारं  = without being resistant
 अशस्त्रं  = without being fully equipped
 शस्त्रपाणयः  = those with weapons in hand
 धार्तराष्ट्राः  = the sons of Dhritarashtra
 रणे  = on the battlefield
 हन्युः  = may kill
 तत्  = that
 मे  = for me
 क्षेमतरं  = better
 भवेत्  = would be.
 सञ्जय उवाच  = Sanjaya said
 एवं  = thus
 उक्त्वा  = saying
 अर्जुनः  = Arjuna
 सङ्ख्ये  = in the battlefield
 रथ  = of the chariot
 उपस्थे  = on the seat
 उपविशत्  = sat down again
 विसृज्य  = putting aside
 सशरं  = along with arrows
 चापं  = the bow
 शोक  = by lamentation
 संविग्न  = distressed
 मानसः  = within the mind.

End of 1.46  


 सञ्जय उवाच  = Sanjaya said
 तं  = unto Arjuna
 तथा  = thus
 कृपया  = by compassion
 आविष्टं  = overwhelmed
 अश्रूपूर्णाकुल  = full of tears
 ईक्षणं  = eyes
 विषीदन्तं  = lamenting
 इदं  = these
 वाक्यं  = words
 उवाच  = said
 मधुसूदनः  = the killer of Madhu.
 श्रीभगवानुवाच  = the Supreme Personality of Godhead said
 कुतः  = wherefrom
 त्वा  = unto you
 कश्मलं  = dirtiness
 इदं  = this lamentation
 विषमे  = in this hour of crisis
 समुपस्थितं  = arrived
 अनार्य  = persons who do not know the value of life
 जुष्टं  = practiced by
 अस्वर्ग्यं  = which does not lead to higher planets
 अकीर्ति  = infamy
 करं  = the cause of
 अर्जुन  = O Arjuna.
 क्लैब्यं  = impotence
 मा स्म  = do not
 गमः  = take to
 पार्थ  = O son of Pritha
 न  = never
 एतत्  = this
 त्वयि  = unto you
 उपपद्यते  = is befitting
 क्षुद्रं  = petty
 हृदय  = of the heart
 दौर्बल्यं  = weakness
 त्यक्त्वा  = giving up
 उत्तिष्ठ  = get up
 परंतप  = O chastiser of the enemies.
 अर्जुन उवाच  = Arjuna said
 कथं  = how
 भीष्मं  = Bhishma
 अहं  = I
 साङ्ख्ये  = in the fight
 द्रोणं  = Drona
 च  = also
 मधुसूदन  = O killer of Madhu
 इषुभिः  = with arrows
 प्रतियोत्स्यामि  = shall counterattack
 पूजार्हौ  = those who are worshipable
 अरिसूदन  = O killer of the enemies.
 गुरुन्  = the superiors
 अहत्वा  = not killing
 हि  = certainly
 महानुभवान्  = great souls
 श्रेयः  = it is better
 भोक्तुं  = to enjoy life
 भैक्ष्यं  = by begging
 अपि  = even
 इह  = in this life
 लोके  = in this world
 हत्वा  = killing
 अर्थ  = gain
 कामान्  = desiring
 तु  = but
 गुरुन्  = superiors
 इह  = in this world
 एव  = certainly
 भुञ्जीय  = one has to enjoy
 भोगान्  = enjoyable things
 रुधिर  = blood
 प्रदिग्धान्  = tainted with.
 न  = nor
 च  = also
 एतत्  = this
 विद्मः  = do we know
 कतरत्  = which
 नः  = for us
 गरीयः  = better
 यद्वा  = whether
 जयेम  = we may conquer
 यदि  = if
 वा  = or
 नः  = us
 जयेयुः  = they conquer
 यान्  = those who
 एव  = certainly
 हत्वा  = by killing
 न  = never
 जिजीविषामः  = we would want to live
 ते  = all of them
 अवस्थिताः  = are situated
 प्रमुखे  = in the front
 धार्तराष्ट्राः  = the sons of Dhritarashtra.
 कार्पण्य  = of miserliness
 दोष  = by the weakness
 उपहत  = being afflicted
 स्वभावः  = characteristics
 पृच्छामि  = I am asking
 त्वां  = unto You
 धर्म  = religion
 सम्मूढ  = bewildered
 चेताः  = in heart
 यत्  = what
 श्रेयः  = all-good
 स्यात्  = may be
 निश्चितं  = confidently
 ब्रूहि  = tell
 तत्  = that
 मे  = unto me
 शिष्यः  = disciple
 ते  = Your
 अहं  = I am
 शाधि  = just instruct
 मां  = me
 त्वां  = unto You
 प्रपन्नं  = surrendered.
 न  = do not
 हि  = certainly
 प्रपश्यामि  = I see
 मम  = my
 अपनुद्यात्  = can drive away
 यत्  = that which
 शोकं  = lamentation
 उच्छोषणं  = drying up
 इन्द्रियाणां  = of the senses
 अवाप्य  = achieving
 भुमौ  = on the earth
 असपत्नं  = without rival
 ऋद्धं  = prosperous
 राज्यं  = kingdom
 सुराणां  = of the demigods
 अपि  = even
 च  = also
 आधिपत्यं  = supremacy.
 सञ्जय उवाच  = Sanjaya said
 एवं  = thus
 उक्त्वा  = speaking
 हृषीकेशं  = unto KRiShNa, the master of the senses
 गुडाकेशः  = Arjuna, the master of curbing ignorance
 परन्तप  = the chastiser of the enemies
 न योत्स्ये  = I shall not fight
 इति  = thus
 गोविन्दं  = unto KRiShNa, the giver of pleasure to the senses
 उक्त्वा  = saying
 तुष्णिं  = silent
 बभूव  = became
 ह  = certainly.
 तं  = unto him
 उवाच  = said
 हृषीकेशः  = the master of the senses, KRiShNa
 प्रहसन्  = smiling
 इव  = like that
 भारत  = O Dhritarashtra, descendant of Bharata
 सेनयोः  = of the armies
 उभयोः  = of both parties
 मध्ये  = between
 विषीदन्तं  = unto the lamenting one
 इदं  = the following
 वचः  = words.
 श्रीभगवानुवाच  = the Supreme Personality of Godhead said
 अशोच्यान्  = not worthy of lamentation
 अन्वशोचः  = you are lamenting
 त्वं  = you
 प्रज्ञावादान्  = learned talks
 च  = also
 भाषसे  = speaking
 गत  = lost
 असून्  = life
 अगत  = not past
 असून्  = life
 च  = also
 न  = never
 अनुशोचन्ति  = lament
 पण्डिताः  = the learned.
 न  = never
 तु  = but
 एव  = certainly
 अहं  = I
 जातु  = at any time
 न  = did not
 आसं  = exist
 न  = not
 त्वं  = you
 न  = not
 इमे  = all these
 जनाधिपः  = kings
 न  = never
 च  = also
 एव  = certainly
 न  = not
 भविष्यामः  = shall exist
 सर्वे वयं  = all of us
 अतः परं  = hereafter.
 देहीनः  = of the embodied
 अस्मिन्  = in this
 यथा  = as
 देहे  = in the body
 कौमारं  = boyhood
 यौवनं  = youth
 जरा  = old age
 तथा  = similarly
 देहान्तर  = of transference of the body
 प्राप्तिः  = achievement
 धीरः  = the sober
 तत्र  = thereupon
 न  = never
 मुह्यति  = is deluded.
 मात्रास्पर्शः  = sensory perception
 तु  = only
 कौन्तेय  = O son of Kunti
 शीत  = winter
 उष्ण  = summer
 सुख  = happiness
 दुःख  = and pain
 दाः  = giving
 आगम  = appearing
 अपायिनः  = disappearing
 अनित्यः  = nonpermanent
 तान्  = all of them
 तितिक्षस्व  = just try to tolerate
 भारत  = O descendant of the Bharata dynasty.
 यं  = one to whom
 हि  = certainly
 न  = never
 व्यथयन्ति  = are distressing
 एते  = all these
 पुरुषं  = to a person
 पुरुषर्षभ  = O best among men
 सम  = unaltered
 दुःख  = in distress
 सुखं  = and happiness
 धीरं  = patient
 सः  = he
 अमृतत्त्वाय  = for liberation
 कल्पते  = is considered eligible.
 न  = never
 असतः  = of the nonexistent
 विद्यते  = there is
 भावः  = endurance
 न  = never
 अभावः  = changing quality
 विद्यते  = there is
 सतः  = of the eternal
 उभयोः  = of the two
 अपि  = verily
 दृष्टः  = observed
 अन्तः  = conclusion
 तु  = indeed
 अनयोः  = of them
 तत्त्व  = of the truth
 दर्शिभिः  = by the seers.
 अविनाशि  = imperishable
 तु  = but
 तत्  = that
 विद्धि  = know it
 येन  = by whom
 सर्वं  = all of the body
 इदं  = this
 ततं  = pervaded
 विनाशं  = destruction
 अव्ययस्य  = of the imperishable
 अस्य  = of it
 न कश्चित्  = no one
 कर्तुं  = to do
 अर्हति  = is able.
 अन्तवन्तः  = perishable
 इमे  = all these
 देहाः  = material bodies
 नित्यस्य  = eternal in existence
 उक्ताः  = are said
 शरीरिणः  = of the embodied soul
 अनाशिनः  = never to be destroyed
 अप्रमेयस्य  = immeasurable
 तस्मात्  = therefore
 युध्यस्व  = fight
 भारत  = O descendant of Bharata.
 यः  = anyone who
 एनं  = this
 वेत्ति  = knows
 हन्तारं  = the killer
 यः  = anyone who
 च  = also
 एनं  = this
 मन्यते  = thinks
 हतं  = killed
 उभौ  = both
 तौ  = they
 न  = never
 विजानीताः  = are in knowledge
 न  = never
 अयं  = this
 हन्ति  = kills
 न  = nor
 हन्यते  = is killed.
 न  = never
 जायते  = takes birth
 म्रियते  = dies
 वा  = either
 कदाचित्  = at any time (past, present or future)
 न  = never
 अयं  = this
 भूत्वा  = having come into being
 भविता  = will come to be
 वा  = or
 न  = not
 भूयः  = or is again coming to be
 अजः  = unborn
 नित्यः  = eternal
 शाश्वतः  = permanent
 अयं  = this
 पुराणः  = the oldest
 न  = never
 हन्यते  = is killed
 हन्यमाने  = being killed
 शरीरे  = the body.
 वेद  = knows
 अविनाशिनं  = indestructible
 नित्यं  = always existing
 यः  = one who
 एनं  = this (soul)
 अजं  = unborn
 अव्ययं  = immutable
 कथं  = how
 सः  = that
 पुरुषः  = person
 पार्थ  = O Partha (Arjuna)
 कं  = whom
 घातयति  = causes to hurt
 हन्ति  = kills
 कं  = whom.
 वासांसि  = garments
 जीर्णानि  = old and worn out
 यथा  = just as
 विहाय  = giving up
 नवानि  = new garments
 गृह्णाति  = does accept
 नरः  = a man
 अपराणि  = others
 तथा  = in the same way
 शरीराणि  = bodies
 विहाय  = giving up
 जीर्णानि  = old and useless
 अन्यानि  = different
 संयाति  = verily accepts
 नवानि  = new sets
 देही  = the embodied.
 न  = never
 एनं  = this soul
 छिन्दन्ति  = can cut to pieces
 शस्त्राणि  = weapons
 न  = never
 एनं  = this soul
 दहति  = burns
 पावकः  = fire
 न  = never
 च  = also
 एनं  = this soul
 क्लेदयन्ति  = moistens
 आपः  = water
 न  = never
 शोषयति  = dries
 मारुतः  = wind.
 अच्छेद्यः  = unbreakable
 अयं  = this soul
 अदाह्यः  = unable to be burned
 अयं  = this soul
 अक्लेद्यः  = insoluble
 अशोष्यः  = not able to be dried
 एव  = certainly
 च  = and
 नित्यः  = everlasting
 सर्वगतः  = all-pervading
 स्थाणुः  = unchangeable
 अचलः  = immovable
 अयं  = this soul
 सनातनः  = eternally the same.
 अव्यक्तः  = invisible
 अयं  = this soul
 अचिन्त्यः  = inconceivable
 अयं  = this soul
 अविकार्यः  = unchangeable
 अयं  = this soul
 उच्यते  = is said
 तस्मात्  = therefore
 एवं  = like this
 विदित्वा  = knowing it well
 एनं  = this soul
 न  = do not
 अनुशोचितुं  = to lament
 अर्हसि  = you deserve.
 अथ  = if, however
 च  = also
 एनं  = this soul
 नित्यजातं  = always born
 नित्यं  = forever
 वा  = either
 मन्यसे  = you so think
 मृतं  = dead
 तथापि  = still
 त्वं  = you
 महाबाहो  = O mighty-armed one
 न  = never
 एनं  = about the soul
 शोचितुं  = to lament
 अर्हसि  = deserve.
 जातस्य  = of one who has taken his birth
 हि  = certainly
 ध्रुवः  = a fact
 मृत्युः  = death
 ध्रुवं  = it is also a fact
 जन्म  = birth
 मृतस्य  = of the dead
 च  = also
 तस्मात्  = therefore
 अपरिहार्ये  = of that which is unavoidable
 अर्थे  = in the matter
 न  = do not
 त्वं  = you
 शोचितुं  = to lament
 अर्हसि  = deserve.
 अव्यक्तादीनि  = in the beginning unmanifested
 भूतानी  = all that are created
 व्यक्त  = manifested
 मध्यानि  = in the middle
 भारत  = O descendant of Bharata
 अव्यक्त  = nonmanifested
 निधनानि  = when vanquished
 एव  = it is all like that
 तत्र  = therefore
 का  = what
 परिदेवना  = lamentation.
 आश्चर्यवत्  = as amazing
 पश्यति  = sees
 कश्चित्  = someone
 एनं  = this soul
 आश्चर्यवत्  = as amazing
 वदति  = speaks of
 तथा  = thus
 एव  = certainly
 च  = also
 अन्यः  = another
 आश्चर्यवत्  = similarly amazing
 च  = also
 एनं  = this soul
 अन्यः  = another
 श‍ृणोति  = hears of
 श्रुत्वा  = having heard
 अपि  = even
 एनं  = this soul
 वेद  = knows
 न  = never
 च  = and
 एव  = certainly
 कश्चित्  = someone.
 देही  = the owner of the material body
 नित्यं  = eternally
 अवध्यः  = cannot be killed
 अयं  = this soul
 देहे  = in the body
 सर्वस्य  = of everyone
 भारत  = O descendant of Bharata
 तस्मात्  = therefore
 सर्वाणि  = all
 भूतानि  = living entities (that are born)
 न  = never
 त्वं  = you
 शोचितुं  = to lament
 अर्हसि  = deserve.
 स्वधर्मं  = one's own religious principles
 अपि  = also
 च  = indeed
 अवेक्ष्य  = considering
 न  = never
 विकम्पितुं  = to hesitate
 अर्हसि  = you deserve
 धर्म्यात्  = for religious principles
 हि  = indeed
 युद्धात्  = than fighting
 श्रेयः  = better engagement
 अन्यत्  = any other
 क्षत्रियस्य  = of the ksatriya
 न  = does not
 विद्यते  = exist.
 यदृच्छया  = by its own accord
 च  = also
 उपपन्नं  = arrived at
 स्वर्ग  = of the heavenly planets
 द्वारं  = door
 अपावृतं  = wide open
 सुखिनः  = very happy
 क्षत्रियाः  = the members of the royal order
 पार्थ  = O son of Pritha
 लभन्ते  = do achieve
 युद्धं  = war
 ईदृषं  = like this.
 अथ  = therefore
 चेत्  = if
 त्वं  = you
 इमं  = this
 धर्म्यं  = as a religious duty
 संग्रामं  = fighting
 न  = do not
 करिष्यसि  = perform
 ततः  = then
 स्वधर्मं  = your religious duty
 कीर्तिं  = reputation
 च  = also
 हित्वा  = losing
 पापं  = sinful reaction
 अवाप्स्यसि  = will gain.
 अकीर्तिं  = infamy
 च  = also
 अपि  = over and above
 भूतानि  = all people
 कथयिष्यन्ति  = will speak
 ते  = of you
 अव्ययं  = forever
 सम्भावितस्य  = for a respectable man
 च  = also
 अकीर्तिः  = ill fame
 मरणात्  = than death
 अतिरिच्यते  = becomes more.
 भयात्  = out of fear
 रणात्  = from the battlefield
 उपरतं  = ceased
 मंस्यन्ते  = they will consider
 त्वां  = you
 महारथाः  = the great generals
 येषां  = for whom
 च  = also
 त्वं  = you
 बहुमतः  = in great estimation
 भूत्वा  = having been
 यास्यसि  = you will go
 लाघवं  = decreased in value.
 अवाच्य  = unkind
 वादान्  = fabricated words
 च  = also
 बहून्  = many
 वदिष्यन्ति  = will say
 तव  = your
 अहिताः  = enemies
 निन्दन्तः  = while vilifying
 तव  = your
 सामर्थ्यं  = ability
 ततः  = than that
 दुःखतरं  = more painful
 नु  = of course
 किं  = what is there.
 हतः  = being killed
 वा  = either
 प्राप्स्यसि  = you gain
 स्वर्गं  = the heavenly kingdom
 जित्वा  = by conquering
 वा  = or
 भोक्ष्यसे  = you enjoy
 महीं  = the world
 तस्मात्  = therefore
 उत्तिष्ठ  = get up
 कौन्तेय  = O son of Kunti
 युद्धाय  = to fight
 कृत  = determined
 निश्चयः  = in certainty.
 सुख  = happiness
 दुःखे  = and distress
 समे  = in equanimity
 कृत्वा  = doing so
 लाभालाभौ  = both profit and loss
 जयाजयौ  = both victory and defeat
 ततः  = thereafter
 युद्धाय  = for the sake of fighting
 युज्यस्व  = engage (fight)
 न  = never
 एवं  = in this way
 पापं  = sinful reaction
 अवाप्स्यसि  = you will gain.
 एषा  = all this
 ते  = unto you
 अभिहिता  = described
 साङ्ख्ये  = by analytical study
 बुद्धिः  = intelligence
 योगे  = in work without fruitive result
 तु  = but
 इमं  = this
 श‍ृणु  = just hear
 बुद्ध्या  = by intelligence
 युक्तः  = dovetailed
 यया  = by which
 पार्थ  = O son of Pritha
 कर्मबन्धं  = bondage of reaction
 प्रहास्यसि  = you can be released from.
 न  = there is not
 इह  = in this yoga
 अभिक्रम  = in endeavoring
 नाशः  = loss
 अस्ति  = there is
 प्रत्यवायः  = diminution
 न  = never
 विद्यते  = there is
 स्वल्पं  = a little
 अपि  = although
 अस्य  = of this
 धर्मस्य  = occupation
 त्रायते  = releases
 महतः  = from very great
 भयात्  = danger.
 व्यवसायात्मिका  = resolute in KRiShNa consciousness
 बुद्धिः  = intelligence
 एक  = only one
 इह  = in this world
 कुरुनन्दन  = O beloved child of the Kurus
 बहुशाखाः  = having various branches
 हि  = indeed
 अनन्ताः  = unlimited
 च  = also
 बुद्धयः  = intelligence
 अव्यवसायिनां  = of those who are not in KRiShNa consciousness.
 यामिमां  = all these
 पुष्पितां  = flowery
 वाचं  = words
 प्रवदन्ति  = say
 अविपश्चितः  = men with a poor fund of knowledge
 वेदवादरताः  = supposed followers of the Vedas
 पार्थ  = O son of Pritha
 न  = never
 अन्यत्  = anything else
 अस्ति  = there is
 इति  = thus
 वादिनः  = the advocates
 कामात्मानः  = desirous of sense gratification
 स्वर्गपराः  = aiming to achieve heavenly planets
 जन्मकर्मफलप्रदां  = resulting in good birth and other fruitive reactions
 क्रियाविशेष  = pompous ceremonies
 बहुलां  = various
 भोग  = in sense enjoyment
 ऐश्वर्य  = and opulence
 गतिं  = progress
 प्रति  = towards.
 भोग  = to material enjoyment
 ऐश्वर्य  = and opulence
 प्रसक्तानां  = for those who are attached
 तया  = by such things
 अपहृतचेतसां  = bewildered in mind
 व्यवसायात्मिका  = fixed in determination
 बुद्धिः  = devotional service to the Lord
 समाधौ  = in the controlled mind
 न  = never
 विधीयते  = does take place.
 त्रैगुण्य  = pertaining to the three modes of material nature
 विषयाः  = on the subject matter
 वेदाः  = Vedic literatures
 निस्त्रैगुण्यः  = transcendental to the three modes of material nature
 भव  = be
 अर्जुन  = O Arjuna
 निर्द्वन्द्वः  = without duality
 नित्यसत्त्वस्थः  = in a pure state of spiritual existence
 निर्योगक्षेमः  = free from ideas of gain and protection
 आत्मवान्  = established in the self.
 यावान्  = all that
 अर्थः  = is meant
 उदपाने  = in a well of water
 सर्वतः  = in all respects
 सम्प्लुतोदके  = in a great reservoir of water
 तावान्  = similarly
 सर्वेषु  = in all
 वेदेषु  = Vedic literatures
 ब्राह्मणस्य  = of the man who knows the Supreme Brahman
 विजानतः  = who is in complete knowledge.
 कर्माणि  = in prescribed duties
 एव  = certainly
 अधिकारः  = right
 ते  = of you
 मा  = never
 फलेषु  = in the fruits
 कदाचन  = at any time
 मा  = never
 कर्मफल  = in the result of the work
 हेतुः  = cause
 भूः  = become
 मा  = never
 ते  = of you
 सङ्गः  = attachment
 अस्तु  = there should be
 अकर्मणि  = in not doing prescribed duties.
 योगस्थः  = equipoised
 कुरु  = perform
 कर्माणि  = your duties
 सङ्गं  = attachment
 त्यक्त्वा  = giving up
 धनञ्जय  = O Arjuna
 सिद्ध्यसिद्ध्योः  = in success and failure
 समः  = equipoised
 भूत्वा  = becoming
 समत्वं  = equanimity
 योगः  = yoga
 उच्यते  = is called.
 दूरेण  = discard it at a long distance
 हि  = certainly
 अवरं  = abominable
 कर्म  = activity
 बुद्धियोगात्  = on the strength of KRiShNa consciousness
 धनञ्जय  = O conqueror of wealth
 बुद्धौ  = in such consciousness
 शरणं  = full surrender
 अन्विच्छ  = try for
 कृपणाः  = misers
 फलहेतवः  = those desiring fruitive results.
 बुद्धियुक्तः  = one who is engaged in devotional service
 जहाति  = can get rid of
 इह  = in this life
 उभे  = both
 सुकृतदुष्कृते  = good and bad results
 तस्मात्  = therefore
 योगाय  = for the sake of devotional service
 युज्यस्व  = be so engaged
 योगः  = KRiShNa consciousness
 कर्मसु  = in all activities
 कौशलं  = art.
 कर्मजं  = due to fruitive activities
 बुद्धियुक्ताः  = being engaged in devotional service
 हि  = certainly
 फलं  = results
 त्यक्त्वा  = giving up
 मनीषिणः  = great sages or devotees
 जन्मबन्ध  = from the bondage of birth and death
 विनिर्मुक्ताः  = liberated
 पदं  = position
 गच्छन्ति  = they reach
 अनामयं  = without miseries.
 यदा  = when
 ते  = your
 मोह  = of illusion
 कलिलं  = dense forest
 बुद्धिः  = transcendental service with intelligence
 व्यतितरिष्यति  = surpasses
 तदा  = at that time
 गन्तासि  = you shall go
 निर्वेदं  = callousness
 श्रोतव्यस्य  = toward all that is to be heard
 श्रुतस्य  = all that is already heard
 च  = also.
 श्रुति  = of Vedic revelation
 विप्रतिपन्ना  = without being influenced by the fruitive results
 ते  = your
 यदा  = when
 स्थास्यति  = remains
 निश्चला  = unmoved
 समाधौ  = in transcendental consciousness, or KRiShNa consciousness
 अचला  = unflinching
 बुद्धिः  = intelligence
 तदा  = at that time
 योगं  = self-realization
 अवाप्स्यसि  = you will achieve.
 अर्जुन उवाच  = Arjuna said
 स्थितप्रज्ञस्य  = of one who is situated in fixed KRiShNa consciousness
 का  = what
 भाषा  = language
 समाधिस्थस्य  = of one situated in trance
 केशव  = O KRiShNa
 स्थितधीः  = one fixed in KRiShNa consciousness
 किं  = what
 प्रभाषेत  = speaks
 किं  = how
 आसीत  = does remain still
 व्रजेत  = walks
 किं  = how.
 श्रीभगवानुवाच  = the Supreme Personality of Godhead said
 प्रजहाति  = gives up
 यदा  = when
 कामान्  = desires for sense gratification
 सर्वान्  = of all varieties
 पार्थ  = O son of Pritha
 मनोगतान्  = of mental concoction
 आत्मानि  = in the pure state of the soul
 एव  = certainly
 आत्मना  = by the purified mind
 तुष्टः  = satisfied
 स्थितप्रज्ञः  = transcendentally situated
 तदा  = at that time
 उच्यते  = is said.
 दुःखेषु  = in the threefold miseries
 अनुद्विग्नमनाः  = without being agitated in mind
 सुखेषु  = in happiness
 विगतस्पृहः  = without being interested
 वीत  = free from
 राग  = attachment
 भय  = fear
 क्रोधः  = and anger
 स्थितधीः  = whose mind is steady
 मुनिः  = a sage
 उच्यते  = is called.
 यः  = one who
 सर्वत्र  = everywhere
 अनभिस्नेहः  = without affection
 तत्  = that
 तत्  = that
 प्राप्य  = achieving
 शुभ  = good
 अशुभं  = evil
 न  = never
 अभिनन्दती  = praises
 न  = never
 द्वेष्टि  = envies
 तस्य  = his
 प्रज्ञा  = perfect knowledge
 प्रतिष्ठिता  = fixed.
 यदा  = when
 संहरते  = winds up
 च  = also
 अयं  = he
 कूर्मः  = tortoise
 अङ्गानि  = limbs
 इव  = like
 सर्वशः  = altogether
 इन्द्रियाणि  = senses
 इन्द्रियार्थेभ्यः  = from the sense objects
 तस्य  = his
 प्रज्ञा  = consciousness
 प्रतिष्ठिता  = fixed.
 विषयाः  = objects for sense enjoyment
 विनिवर्तन्ते  = are practiced to be refrained from
 निराहारस्य  = by negative restrictions
 देहीनः  = for the embodied
 रसवर्जं  = giving up the taste
 रसः  = sense of enjoyment
 अपि  = although there is
 अस्य  = his
 परं  = far superior things
 दृष्ट्वा  = by experiencing
 निवर्तते  = he ceases from.
 यततः  = while endeavoring
 हि  = certainly
 अपि  = in spite of
 कौन्तेय  = O son of Kunti
 पुरुषस्य  = of a man
 विपश्चितः  = full of discriminating knowledge
 इन्द्रियाणि  = the senses
 प्रमाथीनि  = agitating
 हरन्ति  = throw
 प्रसभं  = by force
 मनः  = the mind.
 तानि  = those senses
 सर्वाणि  = all
 संयम्य  = keeping under control
 युक्तः  = engaged
 आसीत  = should be situated
 मत्परः  = in relationship with Me
 वशे  = in full subjugation
 हि  = certainly
 यस्य  = one whose
 इन्द्रियाणि  = senses
 तस्य  = his
 प्रज्ञा  = consciousness
 प्रतिष्ठिता  = fixed.
 ध्यायतः  = while contemplating
 विषयान्  = sense objects
 पुंसः  = of a person
 सङ्गः  = attachment
 तेषु  = in the sense objects
 उपजायते  = develops
 सङ्गात्  = from attachment
 सञ्जायते  = develops
 कामः  = desire
 कामात्  = from desire
 क्रोधः  = anger
 अभिजायते  = becomes manifest.
 क्रोधात्  = from anger
 भवति  = takes place
 सम्मोहः  = perfect illusion
 सम्मोहात्  = from illusion
 स्मृति  = of memory
 विभ्रमः  = bewilderment
 स्मृतिभ्रंशात्  = after bewilderment of memory
 बुद्धिनाशः  = loss of intelligence
 बुद्धिनाशात्  = and from loss of intelligence
 प्रणश्यति  = one falls down.
 राग  = attachment
 द्वेष  = and detachment
 विमुक्तैः  = by one who has become free from
 तु  = but
 विषयान्  = sense objects
 इन्द्रियैः  = by the senses
 चरन्  = acting upon
 आत्मवश्यैः  = under one's control
 विधेयात्मा  = one who follows regulated freedom
 प्रसादं  = the mercy of the Lord
 अधिगच्छति  = attains.
 प्रसादे  = on achievement of the causeless mercy of the Lord
 सर्व  = of all
 दुःखानां  = material miseries
 हानिः  = destruction
 अस्य  = his
 उपजायते  = takes place
 प्रसन्नचेतसः  = of the happy-minded
 हि  = certainly
 आषु  = very soon
 बुद्धिः  = intelligence
 परि  = sufficiently
 अवतिष्ठते  = becomes established.
 नास्ति  = there cannot be
 बुद्धिः  = transcendental intelligence
 अयुक्तस्य  = of one who is not connected (with KRiShNa consciousness)
 न  = not
 च  = and
 अयुक्तस्य  = of one devoid of KRiShNa consciousness
 भावना  = fixed mind (in happiness)
 न  = not
 च  = and
 अभावयतः  = of one who is not fixed
 शान्तिः  = peace
 अशान्तस्य  = of the unpeaceful
 कुतः  = where is
 सुखं  = happiness.
 इन्द्रियाणां  = of the senses
 हि  = certainly
 चरतां  = while roaming
 यत्  = with which
 मनः  = the mind
 अनुविधीयते  = becomes constantly engaged
 तत्  = that
 अस्य  = his
 हरति  = takes away
 प्रज्ञां  = intelligence
 वायुः  = wind
 नवं  = a boat
 इव  = like
 अम्भसि  = on the water.
 तस्मात्  = therefore
 यस्य  = whose
 महाबाहो  = O mighty-armed one
 निगृहीतानि  = so curbed down
 सर्वशः  = all around
 इन्द्रियाणि  = the senses
 इन्द्रियार्थेभ्यः  = from sense objects
 तस्य  = his
 प्रज्ञा  = intelligence
 प्रतिष्ठिता  = fixed.
 या  = what
 निशा  = is night
 सर्व  = all
 भूतानां  = of living entities
 तस्यां  = in that
 जागर्ति  = is wakeful
 संयमी  = the self-controlled
 यस्यां  = in which
 जाग्रति  = are awake
 भूतानि  = all beings
 सा  = that is
 निशा  = night
 पश्यतः  = for the introspective
 मुनेः  = sage.
 आपुर्यमाणं  = always being filled
 अचलप्रतिष्ठं  = steadily situated
 समुद्रं  = the ocean
 आपः  = waters
 प्रविशन्ति  = enter
 यद्वत्  = as
 तद्वत्  = so
 कामाः  = desires
 यं  = unto whom
 प्रविशन्ति  = enter
 सर्वे  = all
 सः  = that person
 शान्तिं  = peace
 आप्नोति  = achieves
 न  = not
 कामकामी  = one who desires to fulfill desires.
 विहाय  = giving up
 कामान्  = material desires for sense gratification
 यः  = who
 सर्वान्  = all
 पुमान्  = a person
 चरति  = lives
 निःस्पृहः  = desireless
 निर्ममः  = without a sense of proprietorship
 निरहङ्कारः  = without false ego
 सः  = he
 शान्तिं  = perfect peace
 अधिगच्छति  = attains.
 एषा  = this
 ब्राह्मी  = spiritual
 स्थितिः  = situation
 पार्थ  = O son of Pritha
 न  = never
 एनं  = this
 प्राप्य  = achieving
 विमुह्यति  = one is bewildered
 स्थित्वा  = being situated
 अस्यां  = in this
 अन्तकाले  = at the end of life
 अपि  = also
 ब्रह्मनिर्वाणं  = the spiritual kingdom of God
 ऋच्छति  = one attains.

End of 2.72  


 अर्जुन उवाच  = Arjuna said
 ज्यायसि  = better
 चेत्  = if
 कर्मणः  = than fruitive action
 ते  = by You
 मता  = is considered
 बुद्धिः  = intelligence
 जनार्दन  = O KRiShNa
 तत्  = therefore
 किं  = why
 कर्मणि  = in action
 घोरे  = ghastly
 मां  = me
 नियोजयसि  = You are engaging
 केशव  = O KRiShNa.
 व्यामिश्रेण  = by equivocal
 इव  = certainly
 वाक्येन  = words
 बुद्धिं  = intelligence
 मोहयसि  = You are bewildering
 इव  = certainly
 मे  = my
 तत्  = therefore
 एकं  = only one
 वद  = please tell
 निश्चित्य  = ascertaining
 येन  = by which
 श्रेयः  = real benefit
 अहं  = I
 आप्नुयां  = may have.
 श्रीभगवानुवाच  = the Supreme Personality of Godhead said
 लोके  = in the world
 अस्मिन्  = this
 द्विविधा  = two kinds of
 निष्ठा  = faith
 पुरा  = formerly
 प्रोक्ता  = were said
 मया  = by Me
 अनघ  = O sinless one
 ज्ञानयोगेन  = by the linking process of knowledge
 साङ्ख्यानां  = of the empiric philosophers
 कर्मयोगेण  = by the linking process of devotion
 योगिनां  = of the devotees.
 न  = not
 कर्मणां  = of prescribed duties
 अनारम्भात्  = by nonperformance
 नैष्कर्म्यं  = freedom from reaction
 पुरुषः  = a man
 अश्नुते  = achieves
 न  = nor
 च  = also
 संन्यासनात्  = by renunciation
 एव  = simply
 सिद्धिं  = success
 समधिगच्छति  = attains.
 न  = nor
 हि  = certainly
 कश्चित्  = anyone
 क्षणं  = a moment
 अपि  = also
 जातु  = at any time
 तिष्ठति  = remains
 अकर्मकृत्  = without doing something
 कार्यते  = is forced to do
 हि  = certainly
 अवशः  = helplessly
 कर्म  = work
 सर्वः  = all
 प्रकृतिजैः  = born of the modes of material nature
 गुणैः  = by the qualities.
 कर्मेन्द्रियाणि  = the five working sense organs
 संयम्य  = controlling
 यः  = anyone who
 आस्ते  = remains
 मनसा  = by the mind
 स्मरन्  = thinking of
 इन्द्रियार्थान्  = sense objects
 विमूढ  = foolish
 आत्मा  = soul
 मिथ्याचारः  = pretender
 सः  = he
 उच्यते  = is called.
 यः  = one who
 तु  = but
 इन्द्रियाणि  = the senses
 मनसा  = by the mind
 नियम्य  = regulating
 आरभते  = begins
 अर्जुन  = O Arjuna
 कर्मेन्द्रियैः  = by the active sense organs
 कर्मयोगं  = devotion
 असक्तः  = without attachment
 सः  = he
 विशिष्यते  = is by far the better.
 नियतं  = prescribed
 कुरु  = do
 कर्म  = duties
 त्वं  = you
 कर्म  = work
 ज्यायाः  = better
 हि  = certainly
 अकर्मणः  = than no work
 शरीर  = bodily
 यात्रा  = maintenance
 अपि  = even
 च  = also
 ते  = your
 न  = never
 प्रसिद्ध्येत्  = is effected
 अकर्मणः  = without work.
 यज्ञार्थात्  = done only for the sake of Yajna, or Visnu
 कर्मणः  = than work
 अन्यत्र  = otherwise
 लोकः  = world
 अयं  = this
 कर्मबन्धनः  = bondage by work
 तत्  = of Him
 अर्थं  = for the sake
 कर्म  = work
 कौन्तेय  = O son of Kunti
 मुक्तसङ्गः  = liberated from association
 समाचर  = do perfectly.
 सह  = along with
 यज्ञाः  = sacrifices
 प्रजाः  = generations
 सृष्ट्वा  = creating
 पुरा  = anciently
 उवाच  = said
 प्रजापतिः  = the Lord of creatures
 अनेन  = by this
 प्रसविष्यध्वं  = be more and more prosperous
 एषः  = this
 वः  = your
 अस्तु  = let it be
 इष्ट  = of all desirable things
 कामधुक्  = bestower.
 देवान्  = demigods
 भावयता  = having pleased
 अनेन  = by this sacrifice
 ते  = those
 देवाः  = demigods
 भावयन्तु  = will please
 वः  = you
 परस्परं  = mutually
 भावयन्तः  = pleasing one another
 श्रेयः  = benediction
 परं  = the supreme
 अवाप्स्यथ  = you will achieve.
 इष्टान्  = desired
 भोगान्  = necessities of life
 हि  = certainly
 वः  = unto you
 देवाः  = the demigods
 दास्यन्ते  = will award
 यज्ञभाविताः  = being satisfied by the performance of sacrifices
 तैः  = by them
 दत्तान्  = things given
 अप्रदाय  = without offering
 एभ्यः  = to these demigods
 यः  = he who
 भुङ्क्ते  = enjoys
 स्तेनः  = thief
 एव  = certainly
 सः  = he.
 यज्ञशिष्टा  = of food taken after performance of yajna
 आसिनः  = eaters
 सन्तः  = the devotees
 मुच्यन्ते  = get relief
 सर्व  = all kinds of
 किल्बिषैः  = from sins
 भुञ्जते  = enjoy
 ते  = they
 तु  = but
 अघं  = grievous sins
 पापाः  = sinners
 ये  = who
 पचन्ति  = prepare food
 आत्मकारणात्  = for sense enjoyment.
 अन्नात्  = from grains
 भवन्ति  = grow
 भूतानि  = the material bodies
 पर्जन्यात्  = from rains
 अन्न  = of food grains
 सम्भवः  = production
 यज्ञात्  = from the performance of sacrifice
 भवति  = becomes possible
 पर्जन्यः  = rain
 यज्ञः  = performance of yajna
 कर्म  = prescribed duties
 समुद्भवः  = born of.
 कर्म  = work
 ब्रह्म  = from the Vedas
 उद्भवं  = produced
 विद्धि  = you should know
 ब्रह्म  = the Vedas
 अक्षर  = from the Supreme Brahman (Personality of Godhead)
 समुद्भवं  = directly manifested
 तस्मात्  = therefore
 सर्वगतं  = all-pervading
 ब्रह्म  = transcendence
 नित्यं  = eternally
 यज्ञे  = in sacrifice
 प्रतिष्ठितं  = situated.
 एवं  = thus
 प्रवर्तितं  = established by the Vedas
 चक्रं  = cycle
 न  = does not
 अनुवर्तयति  = adopt
 इह  = in this life
 यः  = one who
 अघायुः  = whose life is full of sins
 इन्द्रियारामः  = satisfied in sense gratification
 मोघं  = uselessly
 पार्थ  = O son of Pritha (Arjuna)
 सः  = he
 जीवति  = lives.
 यः  = one who
 तु  = but
 आत्मरतिः  = taking pleasure in the self
 एव  = certainly
 स्यात्  = remains
 आत्मतृप्तः  = self-illuminated
 च  = and
 मानवः  = a man
 आत्मनि  = in himself
 एव  = only
 च  = and
 सन्तुष्टः  = perfectly satiated
 तस्य  = his
 कार्यं  = duty
 न  = does not
 विद्यते  = exist.
 न  = never
 एव  = certainly
 तस्य  = his
 कृतेन  = by discharge of duty
 अर्थः  = purpose
 न  = nor
 अकृतेन  = without discharge of duty
 इह  = in this world
 कश्चन  = whatever
 न  = never
 च  = and
 अस्य  = of him
 सर्वभूतेषु  = among all living beings
 कश्चित्  = any
 अर्थ  = purpose
 व्यपाश्रयः  = taking shelter of.
 तस्मात्  = therefore
 असक्तः  = without attachment
 सततं  = constantly
 कार्यं  = as duty
 कर्म  = work
 समाचर  = perform
 असक्तः  = unattached
 हि  = certainly
 आचरान्  = performing
 कर्म  = work
 परं  = the Supreme
 आप्नोति  = achieves
 पूरुषः  = a man.
 कर्मणा  = by work
 एव  = even
 हि  = certainly
 संसिद्धिं  = in perfection
 आस्थिताः  = situated
 जनकादयाः  = Janaka and other kings
 लोकसंग्रहं  = the people in general
 एवापि  = also
 सम्पश्यन्  = considering
 कर्तुं  = to act
 अर्हसि  = you deserve.
 यद्यत्  = whatever
 आचरति  = he does
 श्रेष्ठः  = a respectable leader
 तत्  = that
 तत्  = and that alone
 एव  = certainly
 इतरः  = common
 जनः  = person
 सः  = he
 यत्  = whichever
 प्रमाणं  = example
 कुरुते  = does perform
 लोकाः  = all the world
 तत्  = that
 अनुवर्तते  = follows in the footsteps.
 न  = not
 मे  = Mine
 पार्थ  = O son of Pritha
 अस्ति  = there is
 कर्तव्यं  = prescribed duty
 त्रिषु  = in the three
 लोकेषु  = planetary systems
 किञ्चन  = any
 न  = nothing
 अनवाप्तं  = wanted
 अवाप्तव्यं  = to be gained
 वर्ते  = I am engaged
 एव  = certainly
 च  = also
 कर्मणि  = in prescribed duty.
 यदि  = if
 हि  = certainly
 अहं  = I
 न  = do not
 वर्तेयं  = thus engage
 जातु  = ever
 कर्मणि  = in the performance of prescribed duties
 अतन्द्रितः  = with great care
 मम  = My
 वर्त्म  = path
 अनुवर्तन्ते  = would follow
 मनुष्याः  = all men
 पार्थ  = O son of Pritha
 सर्वशः  = in all respects.
 उत्सीदेयुः  = would be put into ruin
 इमे  = all these
 लोकाः  = worlds
 न  = not
 कुर्यां  = I perform
 कर्म  = prescribed duties
 चेत्  = if
 अहं  = I
 सङ्करस्य  = of unwanted population
 च  = and
 कर्ता  = creator
 स्यां  = would be
 उपहन्यां  = would destroy
 इमाः  = all these
 प्रजाः  = living entities.
 सक्ताः  = being attached
 कर्मणि  = in prescribed duties
 अविद्वांसः  = the ignorant
 यथा  = as much as
 कुर्वन्ति  = they do
 भारत  = O descendant of Bharata
 कुर्यात्  = must do
 विद्वान्  = the learned
 तथा  = thus
 असक्तः  = without attachment
 चिकीर्षुः  = desiring to lead
 लोकसंग्रहं  = the people in general.
 न  = not
 बुद्धिभेदं  = disruption of intelligence
 जनयेत्  = he should cause
 अज्ञानां  = of the foolish
 कर्मसङ्गिनां  = who are attached to fruitive work
 जोषयेत्  = he should dovetail
 सर्व  = all
 कर्माणि  = work
 विद्वान्  = a learned person
 युक्तः  = engaged
 समाचरन्  = practicing.
 प्रकृतेः  = of material nature
 क्रियमाणानि  = being done
 गुणैः  = by the modes
 कर्माणि  = activities
 सर्वशः  = all kinds of
 अहङ्कारविमूढ  = bewildered by false ego
 आत्मा  = the spirit soul
 कर्ता  = doer
 अहं  = I
 इति  = thus
 मन्यते  = he thinks.
 तत्त्ववित्  = the knower of the Absolute Truth
 तु  = but
 महाबाहो  = O mighty-armed one
 गुणकर्म  = of works under material influence
 विभागयोः  = differences
 गुणाः  = senses
 गुणेषु  = in sense gratification
 वर्तन्ते  = are being engaged
 इति  = thus
 मत्वा  = thinking
 न  = never
 सज्जते  = becomes attached.
 प्रकृतेः  = of material nature
 गुण  = by the modes
 सम्मूढाः  = befooled by material identification
 सज्जन्ते  = they become engaged
 गुणकर्मसु  = in material activities
 तान्  = those
 अकृत्स्नविदाः  = persons with a poor fund of knowledge
 मन्दान्  = lazy to understand self-realization
 कृत्स्नवित्  = one who is in factual knowledge
 न  = not
 विचालयेत्  = should try to agitate.
 मयि  = unto Me
 सर्वाणि  = all sorts of
 कर्माणि  = activities
 संन्यस्य  = giving up completely
 अध्यात्म  = with full knowledge of the self
 चेतसा  = by consciousness
 निराशीः  = without desire for profit
 निर्ममः  = without ownership
 भूत्वा  = so being
 युध्यस्व  = fight
 विगतज्वरः  = without being lethargic.
 ये  = those who
 मे  = My
 मतं  = injunctions
 इदं  = these
 नित्यं  = as an eternal function
 अनुतिष्ठन्ति  = execute regularly
 मानवाः  = human beings
 श्रद्धावन्तः  = with faith and devotion
 अनसूयन्तः  = without envy
 मुच्यन्ते  = become free
 ते  = all of them
 अपि  = even
 कर्मभिः  = from the bondage of the law of fruitive actions.
 ये  = those
 तु  = however
 एतत्  = this
 अभ्यसूयन्तः  = out of envy
 न  = do not
 अनुतिष्ठन्ति  = regularly perform
 मे  = My
 मतं  = injunction
 सर्वज्ञान  = in all sorts of knowledge
 विमूढान्  = perfectly befooled
 तान्  = they are
 विद्धि  = know it well
 नष्टान्  = all ruined
 अचेतसः  = without KRiShNa consciousness.
 सदृशं  = accordingly
 चेष्टते  = tries
 स्वस्यः  = by his own
 प्रकृतेः  = modes of nature
 ज्ञानवान्  = learned
 अपि  = although
 प्रकृतिं  = nature
 यान्ति  = undergo
 भूतानी  = all living entities
 निग्रहः  = repression
 किं  = what
 करिष्यति  = can do.
 इन्द्रियस्य  = of the senses
 इन्द्रियस्यार्थे  = in the sense objects
 राग  = attachment
 द्वेषौ  = also detachment
 व्यवस्थितौ  = put under regulations
 तयोः  = of them
 न  = never
 वशं  = control
 आगच्छेत्  = one should come
 तौ  = those
 हि  = certainly
 अस्य  = his
 परिपन्थिनौ  = stumbling blocks.
 श्रेयान्  = far better
 स्वधर्मः  = one's prescribed duties
 विगुणः  = even faulty
 परधर्मात्  = than duties mentioned for others
 स्वनुष्ठितात्  = perfectly done
 स्वधर्मे  = in one's prescribed duties
 निधनं  = destruction
 श्रेयः  = better
 परधर्मः  = duties prescribed for others
 भयावहः  = dangerous.
 अर्जुन उवाच  = Arjuna said
 अथ  = then
 केन  = by what
 प्रयुक्तः  = impelled
 अयं  = one
 पापं  = sins
 चरति  = does
 पूरुषः  = a man
 अनिच्छन्  = without desiring
 अपि  = although
 वार्ष्णेय  = O descendant of VRiShNi
 बलात्  = by force
 इव  = as if
 नियोजितः  = engaged.
 श्रीभगवानुवाच  = the Personality of Godhead said
 कामः  = lust
 एषः  = this
 क्रोधः  = wrath
 एषः  = this
 रजोगुण  = the mode of passion
 समुद्भवः  = born of
 महाशनः  = all-devouring
 महापाप्मा  = greatly sinful
 विद्धि  = know
 एनं  = this
 इह  = in the material world
 वैरिणं  = greatest enemy.
 धूमेन  = by smoke
 आव्रियते  = is covered
 वह्निः  = fire
 यथा  = just as
 अदर्शः  = mirror
 मलेन  = by dust
 च  = also
 यथा  = just as
 उल्बेन  = by the womb
 आवृतः  = is covered
 गर्भः  = embryo
 तथा  = so
 तेन  = by that lust
 इदं  = this
 आवृतं  = is covered.
 आवृतं  = covered
 ज्ञानं  = pure consciousness
 एतेन  = by this
 ज्ञानिनः  = of the knower
 नित्यवैरिण  = by the eternal enemy
 कामरूपेण  = in the form of lust
 कौन्तेय  = O son of Kunti
 दुष्पूरेण  = never to be satisfied
 अनलेन  = by the fire
 च  = also.
 इन्द्रियाणि  = the senses
 मनः  = the mind
 बुद्धिः  = the intelligence
 अस्य  = of this lust
 अधिष्ठानं  = sitting place
 उच्यते  = is called
 एतैः  = by all these
 विमोहयति  = bewilders
 एषः  = this
 ज्ञानं  = knowledge
 आवृत्य  = covering
 देहिनं  = of the embodied.
 तस्मात्  = therefore
 त्वं  = you
 इन्द्रियाणि  = senses
 आदौ  = in the beginning
 नियम्य  = by regulating
 भरतर्षभ  = O chief amongst the descendants of Bharata
 पाप्मानं  = the great symbol of sin
 प्रजहि  = curb
 हि  = certainly
 एनं  = this
 ज्ञान  = of knowledge
 विज्ञान  = and scientific knowledge of the pure soul
 नाशनं  = the destroyer.
 इन्द्रियाणि  = senses
 पराणि  = superior
 आहुः  = are said
 इन्द्रियेभ्यः  = more than the senses
 परं  = superior
 मनः  = the mind
 मनसः  = more than the mind
 तु  = also
 परा  = superior
 बुद्धिः  = intelligence
 यः  = who
 बुद्धेः  = more than the intelligence
 परतः  = superior
 तु  = but
 सः  = he.
 एवं  = thus
 बुद्धेः  = to intelligence
 परं  = superior
 बुद्ध्वा  = knowing
 संस्तभ्य  = by steadying
 आत्मानं  = the mind
 आत्मना  = by deliberate intelligence
 जहि  = conquer
 शत्रुं  = the enemy
 महाबाहो  = O mighty-armed one
 कामरूपं  = in the form of lust
 दुरासदं  = formidable.

End of 3.43  


 श्रीभगवानुवाच  = the Supreme Personality of Godhead said
 इमं  = this
 विवस्वते  = unto the sun-god
 योगं  = the science of one's relationship to the Supreme
 प्रोक्तवान्  = instructed
 अहं  = I
 अव्ययं  = imperishable
 विवस्वान्  = Vivasvan (the sun-god's name)
 मनवे  = unto the father of mankind (of the name Vaivasvata)
 प्राह  = told
 मनुः  = the father of mankind
 इक्ष्वाकवे  = unto King Iksvaku
 अब्रवीत्  = said.
 एवं  = thus
 परम्परा  = by disciplic succession
 प्राप्तं  = received
 इमं  = this science
 राजर्षयः  = the saintly kings
 विदुः  = understood
 सः  = that knowledge
 कालेन  = in the course of time
 इह  = in this world
 महता  = great
 योगः  = the science of one's relationship with the Supreme
 नष्टः  = scattered
 परन्तप  = O Arjuna, subduer of the enemies.
 सः  = the same
 एव  = certainly
 अयं  = this
 मया  = by Me
 ते  = unto you
 अद्य  = today
 योगः  = the science of yoga
 प्रोक्तः  = spoken
 पुरातनः  = very old
 भक्तः  = devotee
 असि  = you are
 मे  = My
 सखा  = friend
 च  = also
 इति  = therefore
 रहस्यं  = mystery
 हि  = certainly
 एतत्  = this
 उत्तमं  = transcendental.
 अर्जुन उवाच  = Arjuna said
 अपरं  = junior
 भवतः  = Your
 जन्म  = birth
 परं  = superior
 जन्म  = birth
 विवस्वतः  = of the sun-god
 कथं  = how
 एतत्  = this
 विजानीयं  = shall I understand
 त्वं  = You
 आदौ  = in the beginning
 प्रोक्तवान्  = instructed
 इति  = thus.
 श्रीभगवानुवाच  = the Personality of Godhead said
 बहूनि  = many
 मे  = of Mine
 व्यतीतानि  = have passed
 जन्मानि  = births
 तव  = of yours
 च  = and also
 अर्जुन  = O Arjuna
 तानि  = those
 अहं  = I
 वेद  = do know
 सर्वाणि  = all
 न  = not
 त्वं  = you
 वेत्थ  = know
 परन्तप  = O subduer of the enemy.
 अजः  = unborn
 अपि  = although
 सन्  = being so
 अव्यय  = without deterioration
 आत्मा  = body
 भूतानां  = of all those who are born
 ईश्वरः  = the Supreme Lord
 अपि  = although
 सन्  = being so
 प्रकृतिं  = in the transcendental form
 स्वां  = of Myself
 अधिष्ठाय  = being so situated
 सम्भवामि  = I do incarnate
 आत्ममायया  = by My internal energy.
 यदा यदा  = whenever and wherever
 हि  = certainly
 धर्मस्य  = of religion
 ग्लानिः  = discrepancies
 भवति  = become manifested
 भारत  = O descendant of Bharata
 अभ्युत्थानं  = predominance
 अधर्मस्य  = of irreligion
 तदा  = at that time
 आत्मानं  = self
 सृजामि  = manifest
 अहं  = I.
 परित्राणाय  = for the deliverance
 साधूनां  = of the devotees
 विनाशाय  = for the annihilation
 च  = and
 दुष्कृतां  = of the miscreants
 धर्म  = principles of religion
 संस्थापनार्थाय  = to reestablish
 सम्भवामि  = I do appear
 युगे  = millennium
 युगे  = after millennium.
 जन्म  = birth
 कर्म  = work
 च  = also
 मे  = of Mine
 दिव्यं  = transcendental
 एवं  = like this
 यः  = anyone who
 वेत्ति  = knows
 तत्त्वतः  = in reality
 त्यक्त्वा  = leaving aside
 देहं  = this body
 पुनः  = again
 जन्म  = birth
 न  = never
 एति  = does attain
 मां  = unto Me
 एति  = does attain
 सः  = he
 अर्जुन  = O Arjuna.
 वीत  = freed from
 राग  = attachment
 भय  = fear
 क्रोधः  = and anger
 मन्मया  = fully in Me
 मां  = in Me
 उपाश्रिताः  = being fully situated
 बहवः  = many
 ज्ञान  = of knowledge
 तपसा  = by the penance
 पूताः  = being purified
 मद्भावं  = transcendental love for Me
 आगताः  = attained.
 ये  = all who
 यथा  = as
 मां  = unto Me
 प्रपद्यन्ते  = surrender
 तान्  = them
 तथा  = so
 एव  = certainly
 भजामि  = reward
 अहं  = I
 मम  = My
 वर्त्म  = path
 अनुवर्तन्ते  = follow
 मनुष्याः  = all men
 पार्थ  = O son of Pritha
 सर्वशः  = in all respects.
 काङ्क्षन्तः  = desiring
 कर्मणां  = of fruitive activities
 सिद्धिं  = perfection
 यजन्ते  = they worship by sacrifices
 इह  = in the material world
 देवताः  = the demigods
 क्षिप्रं  = very quickly
 हि  = certainly
 मानुषे  = in human society
 लोके  = within this world
 सिद्धिः  = success
 भवति  = comes
 कर्मजा  = from fruitive work.
 चातुर्वर्ण्यं  = the four divisions of human society
 मया  = by Me
 सृष्ट्वा  = created
 गुण  = of quality
 कर्म  = and work
 विभागशः  = in terms of division
 तस्य  = of that
 कर्तारं  = the father
 अपि  = although
 मां  = Me
 विद्धि  = you may know
 अकर्तारं  = as the nondoer
 अव्ययं  = unchangeable.
 न  = never
 मां  = Me
 कर्माणि  = all kinds of work
 लिम्पन्ति  = do affect
 न  = nor
 मे  = My
 कर्मफले  = in fruitive action
 स्पृहा  = aspiration
 इति  = thus
 मां  = Me
 यः  = one who
 अभिजानाति  = does know
 कर्मभिः  = by the reaction of such work
 न  = never
 सः  = he
 बध्यते  = becomes entangled.
 एवं  = thus
 ज्ञात्वा  = knowing well
 कृतं  = was performed
 कर्म  = work
 पूर्वैः  = by past authorities
 अपि  = indeed
 मुमुक्षुभिः  = who attained liberation
 कुरु  = just perform
 कर्म  = prescribed duty
 एव  = certainly
 तस्मात्  = therefore
 त्वं  = you
 पूर्वैः  = by the predecessors
 पूर्वतरं  = in ancient times
 कृतं  = as performed.
 किं  = what is
 कर्म  = action
 किं  = what is
 अकर्म  = inaction
 इति  = thus
 कवयः  = the intelligent
 अपि  = also
 अत्र  = in this matter
 मोहिताः  = are bewildered
 तत्  = that
 ते  = unto you
 कर्म  = work
 प्रवक्ष्यामि  = I shall explain
 यत्  = which
 ज्ञात्वा  = knowing
 मोक्ष्यसे  = you will be liberated
 अशुभात्  = from ill fortune.
 कर्मणः  = of work
 हि  = certainly
 अपि  = also
 बोद्धव्यं  = should be understood
 बोद्धव्यं  = should be understood
 च  = also
 विकर्मणः  = of forbidden work
 अकर्मणः  = of inaction
 च  = also
 बोद्धव्यं  = should be understood
 गहना  = very difficult
 कर्मणः  = of work
 गतिः  = entrance.
 कर्मणि  = in action
 अकर्म  = inaction
 यः  = one who
 पश्येत्  = observes
 अकर्मणि  = in inaction
 च  = also
 कर्म  = fruitive action
 यः  = one who
 सः  = he
 बुद्धिमान्  = is intelligent
 मनुष्येषु  = in human society
 सः  = he
 युक्तः  = is in the transcendental position
 कृत्स्नकर्मकृत्  = although engaged in all activities.
 यस्य  = one whose
 सर्वे  = all sorts of
 समारम्भाः  = attempts
 काम  = based on desire for sense gratification
 सङ्कल्प  = determination
 वर्जिताः  = are devoid of
 ज्ञान  = of perfect knowledge
 अग्नि  = by the fire
 दग्ध  = burned
 कर्माणां  = whose work
 तं  = him
 आहुः  = declare
 पण्डितं  = learned
 बुधाः  = those who know.
 त्यक्त्वा  = having given up
 कर्मफलासङ्गं  = attachment for fruitive results
 नित्य  = always
 तृप्तः  = being satisfied
 निराश्रयः  = without any shelter
 कर्मणि  = in activity
 अभिप्रवृत्तः  = being fully engaged
 अपि  = in spite of
 न  = does not
 एव  = certainly
 किञ्चित्  = anything
 करोति  = do
 सः  = he.
 निराशीः  = without desire for the result
 यत  = controlled
 चित्तात्मा  = mind and intelligence
 त्यक्त  = giving up
 सर्व  = all
 परिग्रहः  = sense of proprietorship over possessions
 शारीरं  = in keeping body and soul together
 केवलं  = only
 कर्म  = work
 कुर्वान्  = doing
 न  = never
 आप्नोति  = does acquire
 किल्बिशं  = sinful reactions.
 यदृच्छा  = out of its own accord
 लाभ  = with gain
 सन्तुष्टः  = satisfied
 द्वन्द्व  = duality
 अतीतः  = surpassed
 विमत्सरः  = free from envy
 समः  = steady
 सिद्धौ  = in success
 असिद्धौ  = failure
 च  = also
 कृत्वा  = doing
 अपि  = although
 न  = never
 निबध्यते  = becomes affected.
 गतसङ्गस्य  = of one unattached to the modes of material nature
 मुक्तस्य  = of the liberated
 ज्ञानावस्थित  = situated in transcendence
 चेतसः  = whose wisdom
 यज्ञाय  = for the sake of Yajna (KRiShNa)
 आचरतः  = acting
 कर्म  = work
 समग्रं  = in total
 प्रविलीयते  = merges entirely.
 ब्रह्म  = spiritual in nature
 अर्पणं  = contribution
 ब्रह्म  = the Supreme
 हविः  = butter
 ब्रह्म  = spiritual
 अग्नौ  = in the fire of consummation
 ब्रह्मणा  = by the spirit soul
 हुतं  = offered
 ब्रह्म  = spiritual kingdom
 एव  = certainly
 तेन  = by him
 गन्तव्यं  = to be reached
 ब्रह्म  = spiritual
 कर्म  = in activities
 समाधिना  = by complete absorption.
 दैवं  = in worshiping the demigods
 एव  = like this
 अपरे  = some others
 यज्ञं  = sacrifices
 योगिनः  = mystics
 पर्युपासते  = worship perfectly
 ब्रह्म  = of the Absolute Truth
 अग्नौ  = in the fire
 अपरे  = others
 यज्ञं  = sacrifice
 यज्ञेन  = by sacrifice
 एव  = thus
 उपजुह्वति  = offer.
 श्रोत्रादीनि  = such as the hearing process
 इन्द्रियाणि  = senses
 अन्ये  = others
 संयम  = of restraint
 अग्निषु  = in the fires
 जुह्वति  = offer
 शब्दादिन्  = sound vibration, etc.
 विषयान्  = objects of sense gratification
 अन्ये  = others
 इन्द्रिय  = of the sense organs
 अग्निषु  = in the fires
 जुह्वति  = they sacrifice.
 सर्वाणि  = of all
 इन्द्रिय  = the senses
 कर्माणि  = functions
 प्राणकर्माणि  = functions of the life breath
 च  = also
 अपरे  = others
 आत्मसंयम  = of controlling the mind
 योग  = the linking process
 अग्नौ  = in the fire of
 जुह्वति  = offer
 ज्ञानदीपिते  = because of the urge for self-realization.
 द्रव्ययज्ञाः  = sacrificing one's possessions
 तपोयज्ञाः  = sacrifice in austerities
 योगयज्ञाः  = sacrifice in eightfold mysticism
 तथा  = thus
 अपरे  = others
 स्वाध्याय  = sacrifice in the study of the Vedas
 ज्ञानयज्ञाः  = sacrifice in advancement of transcendental knowledge
 च  = also
 यतयः  = enlightened persons
 संशितव्रताः  = taken to strict vows.
 अपाने  = in the air which acts downward
 जुह्वति  = offer
 प्राणं  = the air which acts outward
 प्राणे  = in the air going outward
 अपानं  = the air going downward
 तथा  = as also
 अपरे  = others
 प्राण  = of the air going outward
 अपान  = and the air going downward
 गति  = the movement
 रुद्ध्वा  = checking
 प्राणायाम  = trance induced by stopping all breathing
 परायणाः  = so inclined
 अपरे  = others
 नियत  = having controlled
 आहाराः  = eating
 प्राणान्  = the outgoing air
 प्राणेषु  = in the outgoing air
 जुह्वति  = sacrifice.
 सर्वे  = all
 अपि  = although apparently different
 एते  = these
 यज्ञविदः  = conversant with the purpose of performing sacrifices
 यज्ञक्षपित  = being cleansed as the result of such performances
 कल्मषाः  = of sinful reactions
 यज्ञशिष्ट  = of the result of such performances of yajna
 अमृतभुजः  = those who have tasted such nectar
 यान्ति  = do approach
 ब्रह्म  = the supreme
 सनातनं  = eternal atmosphere.
 न  = never
 अयं  = this
 लोकाः  = planet
 अस्ति  = there is
 अयज्ञस्य  = for one who performs no sacrifice
 कुतः  = where is
 अन्यः  = the other
 कुरुसत्तम  = O best amongst the Kurus.
 एवं  = thus
 बहुविधाः  = various kinds of
 यज्ञाः  = sacrifices
 विततः  = are spread
 ब्रह्मणः  = of the Vedas
 मुखे  = through the mouth
 कर्मजान्  = born of work
 विद्धि  = you should know
 तान्  = them
 सर्वान्  = all
 एवं  = thus
 ज्ञात्वा  = knowing
 विमोक्ष्यसे  = you will be liberated.
 श्रेयान्  = greater
 द्रव्यमयात्  = of material possessions
 यज्ञात्  = than the sacrifice
 ज्ञानयज्ञः  = sacrifice in knowledge
 परन्तप  = O chastiser of the enemy
 सर्वं  = all
 कर्म  = activities
 अखिलं  = in totality
 पार्थ  = O son of Pritha
 ज्ञाने  = in knowledge
 परिसमप्यते  = end.
 तत्  = that knowledge of different sacrifices
 विद्धि  = try to understand
 प्रणिपातेन  = by approaching a spiritual master
 परिप्रश्नेन  = by submissive inquiries
 सेवया  = by the rendering of service
 उपदेक्ष्यन्ति  = they will initiate
 ते  = you
 ज्ञानं  = into knowledge
 ज्ञानिनः  = the self-realized
 तत्त्व  = of the truth
 दर्शिनः  = seers.
 यत्  = which
 ज्ञात्वा  = knowing
 न  = never
 पुनः  = again
 मोहं  = to illusion
 एवं  = like this
 यास्यसि  = you shall go
 पाण्डव  = O son of Pandu
 येन  = by which
 भूतानि  = living entities
 अशेषाणि  = all
 द्रक्ष्यसि  = you will see
 आत्मनि  = in the Supreme Soul
 अथौ  = or in other words
 मयि  = in Me.
 अपि  = even
 चेत्  = if
 असि  = you are
 पापेभ्यः  = of sinners
 सर्वेभ्यः  = of all
 पापकृत्तमः  = the greatest sinner
 सर्वं  = all such sinful reactions
 ज्ञानप्लवेन  = by the boat of transcendental knowledge
 एव  = certainly
 वृजनं  = the ocean of miseries
 सन्तरिष्यसि  = you will cross completely.
 यथा  = just as
 एधांसि  = firewood
 समिद्धः  = blazing
 अग्निः  = fire
 भस्मसात्  = ashes
 कुरुते  = turns
 अर्जुन  = O Arjuna
 ज्ञानाग्निः  = the fire of knowledge
 सर्वकर्माणि  = all reactions to material activities
 भस्मसात्  = to ashes
 कुरुते  = it turns
 तथा  = similarly.
 न  = notHing
 हि  = certainly
 ज्ञानेन  = with knowledge
 सदृशं  = in comparison
 पवित्रं  = sanctified
 इह  = in this world
 विद्यते  = exists
 तत्  = that
 स्वयं  = himself
 योग  = in devotion
 संसिद्धः  = he who is mature
 कालेन  = in course of time
 आत्मनि  = in himself
 विन्दति  = enjoys.
 श्रद्धावान्  = a faithful man
 लभते  = achieves
 ज्ञानं  = knowledge
 तत्परः  = very much attached to it
 संयत  = controlled
 इन्द्रियः  = senses
 ज्ञानं  = knowledge
 लब्ध्वा  = having achieved
 परां  = transcendental
 शान्तिं  = peace
 अचिरेण  = very soon
 अधिगच्छति  = attains.
 अज्ञः  = a fool who has no knowledge in standard scriptures
 च  = and
 अश्रद्दधानः  = without faith in revealed scriptures
 च  = also
 संशय  = of doubts
 आत्मा  = a person
 विनश्यति  = falls back
 न  = never
 अयं  = in this
 लोकः  = world
 अस्ति  = there is
 न  = nor
 परः  = in the next life
 न  = not
 सुखं  = happiness
 संशय  = doubtful
 आत्मनः  = of the person.
 योग  = by devotional service in karma-yoga
 संन्यस्त  = one who has renounced
 कर्माणं  = the fruits of actions
 ज्ञान  = by knowledge
 सञ्छिन्न  = cut
 संशयं  = doubts
 आत्मवन्तं  = situated in the self
 न  = never
 कर्माणि  = works
 निबध्नन्ति  = do bind
 धनञ्जय  = O conqueror of riches.
 तस्मात्  = therefore
 अज्ञानसम्भूतं  = born of ignorance
 हृत्स्थं  = situated in the heart
 ज्ञान  = of knowledge
 आसिन  = by the weapon
 आत्मनः  = of the self
 छित्त्वा  = cutting off
 एनं  = this
 संशयं  = doubt
 योगं  = in yoga
 आतिष्ठ  = be situated
 उत्तिष्ठ  = stand up to fight
 भारत  = O descendant of Bharata.

End of 4.42  


 अर्जुन उवाच  = Arjuna said
 संन्यासं  = renunciation
 कर्मणां  = of all activities
 कृष्ण  = O KRiShNa
 पुनः  = again
 योगं  = devotional service
 च  = also
 शंससि  = You are praising
 यत्  = which
 श्रेयः  = is more beneficial
 एतयोः  = of these two
 एकं  = one
 तत्  = that
 मे  = unto me
 ब्रूहि  = please tell
 सुनिश्चितं  = definitely.
 श्रीभगवानुवाच  = the Personality of Godhead said
 संन्यासः  = renunciation of work
 कर्मयोगः  = work in devotion
 च  = also
 निःश्रेयसकरौ  = leading to the path of liberation
 उभौ  = both
 तयोः  = of the two
 तु  = but
 कर्मसंन्यासात्  = in comparison to the renunciation of fruitive work
 कर्मयोगः  = work in devotion
 विशिष्यते  = is better.
 ज्ञेयः  = should be known
 सः  = he
 नित्य  = always
 संन्यासी  = renouncer
 यः  = who
 न  = never
 द्वेष्टि  = abhors
 न  = nor
 काङ्क्षति  = desires
 निर्द्वन्द्वः  = free from all dualities
 हि  = certainly
 महाबाहो  = O mighty-armed one
 सुखं  = happily
 बन्धात्  = from bondage
 प्रमुच्यते  = is completely liberated.
 साङ्ख्य  = analytical study of the material world
 योगौ  = work in devotional service
 पृथक्  = different
 बालाः  = the less intelligent
 प्रवदन्ति  = say
 न  = never
 पण्डिताः  = the learned
 एकं  = in one
 अपि  = even
 आस्थितः  = being situated
 सम्यक्  = complete
 उभयोः  = of both
 विन्दते  = enjoys
 फलं  = the result.
 यत्  = what
 साङ्ख्यैः  = by means of Sankhya philosophy
 प्राप्यते  = is achieved
 स्थानं  = place
 तत्  = that
 योगैः  = by devotional service
 अपि  = also
 गम्यते  = one can attain
 एकं  = one
 साङ्ख्यं  = analytical study
 च  = and
 योगं  = action in devotion
 च  = and
 यः  = one who
 पश्यति  = sees
 सः  = he
 पश्यति  = actually sees.
 संन्यासः  = the renounced order of life
 तु  = but
 महाबाहो  = O mighty-armed one
 दुःखं  = distress
 आप्तुं  = afflicts one with
 अयोगतः  = without devotional service
 योगयुक्तः  = one engaged in devotional service
 मुनिः  = a thinker
 ब्रह्म  = the Supreme
 न चिरेण  = without delay
 अधिगच्छति  = attains.
 योगयुक्तः  = engaged in devotional service
 विशुद्धात्मा  = a purified soul
 विजितात्मा  = self-controlled
 जितेन्द्रियः  = having conquered the senses
 सर्वभूत  = to all living entities
 आत्मभूतात्मा  = compassionate
 कुर्वन्नपि  = although engaged in work
 न  = never
 लिप्यते  = is entangled.
 न  = never
 एव  = certainly
 किञ्चित्  = anything
 करोमि  = I do
 इति  = thus
 युक्तः  = engaged in the divine consciousness
 मन्येत  = thinks
 तत्त्ववित्  = one who knows the truth
 पश्यन्  = seeing
 श‍ृण्वन्  = hearing
 स्पृशन्  = touching
 जिघ्रन्  = smelling
 अश्नन्  = eating
 गच्छन्  = going
 स्वपन्  = dreaming
 श्वसन्  = breathing
 प्रलपन्  = talking
 विसृजन्  = giving up
 गृह्णन्  = accepting
 उन्मिषन्  = opening
 निमिषन्  = closing
 अपि  = in spite of
 इन्द्रियाणि  = the senses
 इन्द्रियार्थेषु  = in sense gratification
 वर्तन्ते  = let them be so engaged
 इति  = thus
 धारयन्  = considering.
 ब्रह्मणि  = unto the Supreme Personality of Godhead
 आधाय  = resigning
 कर्माणि  = all works
 सङ्गं  = attachment
 त्यक्त्वा  = giving up
 करोति  = performs
 यः  = who
 लिप्यते  = is affected
 न  = never
 सः  = he
 पापेन  = by sin
 पद्मपत्रं  = a lotus leaf
 इव  = like
 अम्भसा  = by the water.
 कायेन  = with the body
 मनसा  = with the mind
 बुद्ध्या  = with the intelligence
 केवलैः  = purified
 इन्द्रियैः  = with the senses
 अपि  = even
 योगिनः  = KRiShNa conscious persons
 कर्म  = actions
 कुर्वन्ति  = they perform
 सङ्गं  = attachment
 त्यक्त्वा  = giving up
 आत्म  = of the self
 शुद्धये  = for the purpose of purification.
 युक्तः  = one who is engaged in devotional service
 कर्मफलं  = the results of all activities
 त्यक्त्वा  = giving up
 शन्तिं  = perfect peace
 आप्नोति  = achieves
 नैष्ठिकीं  = unflinching
 अयुक्तः  = one who is not in KRiShNa consciousness
 कामकारेण  = for enjoying the result of work
 फले  = in the result
 सक्ताः  = attached
 निबध्यते  = becomes entangled.
 स

No comments:

Post a Comment