ममतामयी मम माता
सदैव स्वप्नम् अपश्यत्
एकस्मिन् दिने तस्याः प्रेयान् तनयः
चिकित्सको भविष्यतीति,
अथवा अभियन्ता भविष्यति,
स पथप्रदर्शको भविष्यति,
मम तादृशी मतिर्नाभूत्
यत् तामहं कथयेयम् –
मातः, यादृशो वा तादृशोऽ हं
तथैव स्यामित्यनुमन्यस्व।
मम मानसं जडीभूतं जायते स्म
यदा मम साम्मुख्यमजायत
मम जाड्येन मम त्रिकोणमित्या।
सदैव स्वप्नम् अपश्यत्
एकस्मिन् दिने तस्याः प्रेयान् तनयः
चिकित्सको भविष्यतीति,
अथवा अभियन्ता भविष्यति,
स पथप्रदर्शको भविष्यति,
मम तादृशी मतिर्नाभूत्
यत् तामहं कथयेयम् –
मातः, यादृशो वा तादृशोऽ हं
तथैव स्यामित्यनुमन्यस्व।
मम मानसं जडीभूतं जायते स्म
यदा मम साम्मुख्यमजायत
मम जाड्येन मम त्रिकोणमित्या।
यदि मह्यम् अङ्कानां योगस्यापि प्रश्नः
समाधानाय दीयेत
मत्कृते तु स दुस्तरः सागरः
सूक्ष्ममानगणितम् , बीजगणितम् –
एतैः सर्वैः असमञ्जसमनुभवामि स्म,
मानसिकीं यन्त्रणां च।
समाधानाय दीयेत
मत्कृते तु स दुस्तरः सागरः
सूक्ष्ममानगणितम् , बीजगणितम् –
एतैः सर्वैः असमञ्जसमनुभवामि स्म,
मानसिकीं यन्त्रणां च।
येषां अभियान्त्रिक्यां नैपुण्यं भवति,
ते सर्वे रेखागणितं प्रति सानुरागा भवन्ति,
तस्मिन् अबाह्या भवन्ति,
मदीये संसारे नासीत् कोणानां कृते स्थानम्,
न वा समरेखिकस्य कृते।
चिकित्सकाः सर्वदा चेखिद्यन्ते
विश्वजनीना माता
ते सर्वे रेखागणितं प्रति सानुरागा भवन्ति,
तस्मिन् अबाह्या भवन्ति,
मदीये संसारे नासीत् कोणानां कृते स्थानम्,
न वा समरेखिकस्य कृते।
चिकित्सकाः सर्वदा चेखिद्यन्ते
विश्वजनीना माता
तदपेक्षया अहं रोगी स्यामिति श्रेयस्करम्।
नास्ति मदीये मनसि कापि कामना
बहूनि वर्षाणि
जैवरसायनस्याध्ययने क्षपयामीति।
नास्ति मदीये मनसि कापि कामना
बहूनि वर्षाणि
जैवरसायनस्याध्ययने क्षपयामीति।
अतीव पीडाकरमेतद् –
पैशाचिकीनां परीक्षाणां कृते सन्नाहः
यत्र व्रणाः विना मूल्यं लभ्येरन्।
अहं तु न कामये
जीवनस्य शेषान् वर्षान्
मनुष्याणां दैन्यं दर्शं दर्शं व्यवहर्तुम्।
पैशाचिकीनां परीक्षाणां कृते सन्नाहः
यत्र व्रणाः विना मूल्यं लभ्येरन्।
अहं तु न कामये
जीवनस्य शेषान् वर्षान्
मनुष्याणां दैन्यं दर्शं दर्शं व्यवहर्तुम्।
अहं स्वस्यैव भाग्यस्याभियन्ता स्याम्
अहं स्वस्या अनियोजिताया नियतेरेव
चिकित्सको भूयासम्,
जानाम्यहं मातः
यत् अतितरां स्निह्यसि मयि त्वम्,
तथापि मत्कृते अलं योजनाः निर्माय।
अहं स्वस्या अनियोजिताया नियतेरेव
चिकित्सको भूयासम्,
जानाम्यहं मातः
यत् अतितरां स्निह्यसि मयि त्वम्,
तथापि मत्कृते अलं योजनाः निर्माय।
जानाम्यहं यत् त्वमिच्छसि
यदहं पथप्रदर्शको भवेयम्,
परमहं जानामि मत्कृते किं श्रेयः,
त्वया स्वीयं जीवनं स्वैरं यापितम्,
अहं त्वया अस्मिन् संसारे आनीतः
परन्तु मम जीवनसागरस्य
कर्णधात्री मा भूः।
यदहं पथप्रदर्शको भवेयम्,
परमहं जानामि मत्कृते किं श्रेयः,
त्वया स्वीयं जीवनं स्वैरं यापितम्,
अहं त्वया अस्मिन् संसारे आनीतः
परन्तु मम जीवनसागरस्य
कर्णधात्री मा भूः।
No comments:
Post a Comment