किमर्थं संस्कृतम् ?*
यतः संस्कृतम् भारतस्य आत्मा अस्ति ।
- भारतीयानाम् अस्मिता संस्कृतम् अस्ति ।
सर्वेषां स्वाभिमानस्य प्रतीकम् अस्ति ।
भारतीयज्ञानस्य वाहिका - संस्कृतम् ।
संस्कृते विपुलं ज्ञान-भाण्डारं वर्तते । यथा -
चतुर्वेदाः पुराणानि सर्वोपनिषदस्तथा ।
रामायणं भारतं च गीता सद्दर्शनानि च ॥
इति ।
संस्कृतपठनेन वास्तविक-इतिहासस्य ज्ञानं
भवति । संस्कृतद्वारा स्वमूलेन सह
सम्बद्धाः भवामः ।
- संस्कृतम् अस्माकं जीवनस्य दिग्दर्शनं करोति ।
जीवनस्य लक्ष्यम् उन्नतं भवति ।
- स्वस्वविषय-ज्ञानेन सह
संस्कृतमपि जानीमः चेत् प्रतिष्ठा प्राप्यते ।
- अस्माकं संस्कारार्थं संस्कृतम् आवश्यकम् ।
अस्माकं सर्वे संस्काराः मन्त्रसहिताः सन्ति ।
- संस्कृतस्य वर्णमाला वैज्ञानिकी अस्ति ।
संस्कृतं वैज्ञानिकी, श्रेष्ठतम-उच्चा
रणशास्त्रयुक्ता, परिपूर्णा भाषा । ( Scientific,
Phonetic and Perfect language )
- संस्कृतोच्चारणेन अन्यभाषाणाम् उच्चारणं
सुलभं भवति । संस्कृतम् अस्ति चेद्
भारतीयभाषाः समृद्धाः भवन्ति ।
- संस्कृतस्य उच्चारणेन मस्तिष्कस्य भागद्वयस्य
अपि विकासः भवति । संस्कृतं केवलं
वर्गविशिष्टस्य भाषा न, अपितु सर्वेषाम् ।
( यथा - कालीदासः, व्यासः,
वाल्मीकिः इत्यादयः )
भाषाभावैक्यार्थं , सामाजिकसमरसतार्थं च
संस्कृतम् आवश्यकम् । तेन एव उच्चनीच-स्पृश्यास्पृश्यभेदनिवारणं भवति ।
1949 तमे वर्षे डॉ. बाबासाहेब
आम्बेडकरः भारतस्य राजभाषा संस्कृतं भवतु
इति प्रस्तावम् आनीतवान् । अन्य-विरोध-कारण
तः अद्य नास्ति इति तु दुर्दैवम् ।
- विश्वे अधिकाधिकाः संस्कृतं पठितुम्
उत्सुकाः सन्ति । भारतात् बहिः २४०
विश्वविद्यालयेषु संस्कृतस्य पाठनं भवति ।
संस्कृते आध्यात्मिकज्ञानं केवलं न अपितु एतत्
विज्ञानतन्त्रज्ञानसहितम् अपि । यथा -
गणितं, खगोलशास्त्रं , वैमानिकशास्त्रं,
रसायनशास्त्रम्, आरोग्यशास्त्रं,
वास्तुरचनाशास्त्रं, जीवशास्त्रं, धातुशास्त्रम्
इत्यादि ।
- संस्कृतभाषायां ४५
लक्षाधिकाः पाण्डुलिपिग्रन्थाः सन्ति ।
संस्कृतेन स्वाभिमानस्य वर्धनं भवति ।
राष्ट्रैक्यस्य निर्माणं च भवति ।
एतेन प्रकारेण अत्युत्कृष्टा भारतीय-ज्ञानपरम्परा,भवात्मिका चिन्तनरीतिः,श्रेष्ठः जीवनादर्शः च संस्कृते अस्ति अतः संस्कृतम्
अनिवार्यम् । अनिर्वाणः।।
यतः संस्कृतम् भारतस्य आत्मा अस्ति ।
- भारतीयानाम् अस्मिता संस्कृतम् अस्ति ।
सर्वेषां स्वाभिमानस्य प्रतीकम् अस्ति ।
भारतीयज्ञानस्य वाहिका - संस्कृतम् ।
संस्कृते विपुलं ज्ञान-भाण्डारं वर्तते । यथा -
चतुर्वेदाः पुराणानि सर्वोपनिषदस्तथा ।
रामायणं भारतं च गीता सद्दर्शनानि च ॥
इति ।
संस्कृतपठनेन वास्तविक-इतिहासस्य ज्ञानं
भवति । संस्कृतद्वारा स्वमूलेन सह
सम्बद्धाः भवामः ।
- संस्कृतम् अस्माकं जीवनस्य दिग्दर्शनं करोति ।
जीवनस्य लक्ष्यम् उन्नतं भवति ।
- स्वस्वविषय-ज्ञानेन सह
संस्कृतमपि जानीमः चेत् प्रतिष्ठा प्राप्यते ।
- अस्माकं संस्कारार्थं संस्कृतम् आवश्यकम् ।
अस्माकं सर्वे संस्काराः मन्त्रसहिताः सन्ति ।
- संस्कृतस्य वर्णमाला वैज्ञानिकी अस्ति ।
संस्कृतं वैज्ञानिकी, श्रेष्ठतम-उच्चा
रणशास्त्रयुक्ता, परिपूर्णा भाषा । ( Scientific,
Phonetic and Perfect language )
- संस्कृतोच्चारणेन अन्यभाषाणाम् उच्चारणं
सुलभं भवति । संस्कृतम् अस्ति चेद्
भारतीयभाषाः समृद्धाः भवन्ति ।
- संस्कृतस्य उच्चारणेन मस्तिष्कस्य भागद्वयस्य
अपि विकासः भवति । संस्कृतं केवलं
वर्गविशिष्टस्य भाषा न, अपितु सर्वेषाम् ।
( यथा - कालीदासः, व्यासः,
वाल्मीकिः इत्यादयः )
भाषाभावैक्यार्थं , सामाजिकसमरसतार्थं च
संस्कृतम् आवश्यकम् । तेन एव उच्चनीच-स्पृश्यास्पृश्यभेदनिवारणं भवति ।
1949 तमे वर्षे डॉ. बाबासाहेब
आम्बेडकरः भारतस्य राजभाषा संस्कृतं भवतु
इति प्रस्तावम् आनीतवान् । अन्य-विरोध-कारण
तः अद्य नास्ति इति तु दुर्दैवम् ।
- विश्वे अधिकाधिकाः संस्कृतं पठितुम्
उत्सुकाः सन्ति । भारतात् बहिः २४०
विश्वविद्यालयेषु संस्कृतस्य पाठनं भवति ।
संस्कृते आध्यात्मिकज्ञानं केवलं न अपितु एतत्
विज्ञानतन्त्रज्ञानसहितम् अपि । यथा -
गणितं, खगोलशास्त्रं , वैमानिकशास्त्रं,
रसायनशास्त्रम्, आरोग्यशास्त्रं,
वास्तुरचनाशास्त्रं, जीवशास्त्रं, धातुशास्त्रम्
इत्यादि ।
- संस्कृतभाषायां ४५
लक्षाधिकाः पाण्डुलिपिग्रन्थाः सन्ति ।
संस्कृतेन स्वाभिमानस्य वर्धनं भवति ।
राष्ट्रैक्यस्य निर्माणं च भवति ।
एतेन प्रकारेण अत्युत्कृष्टा भारतीय-ज्ञानपरम्परा,भवात्मिका चिन्तनरीतिः,श्रेष्ठः जीवनादर्शः च संस्कृते अस्ति अतः संस्कृतम्
अनिवार्यम् । अनिर्वाणः।।
No comments:
Post a Comment