Tuesday, April 28, 2020

This is a stotra on *Maha vishnu* composed by Jagadguru Bharathi Theertha swamiji.

Just by hearing this itself your mind gets relaxed. But try to pronounce it perfectly and rhythm...

Experience the changes in mind and body with vibrant stotra...

गरुडगमन तव चरणकमलमिह
मनसि लसतु मम नित्यम्
मनसि लसतु मम नित्यम् ॥
मम तापमपाकुरु देव
मम पापमपाकुरु देव ॥
1. जलजनयन विधिनमुचिहरणमुख
विबुधविनुत-पदपद्म -2
मम तापमपाकुरु देव
मम पापमपाकुरु देव ॥
2. भुजगशयन भव मदनजनक मम
जननमरण-भयहारी -2
मम तापमपाकुरु देव
मम पापमपाकुरु देव ॥
3. शङ्खचक्रधर दुष्टदैत्यहर
सर्वलोक-शरण -2
मम तापमपाकुरु देव
मम पापमपाकुरु देव ॥
4. अगणित-गुणगण अशरणशरणद
विदलित-सुररिपुजाल -2
मम तापमपाकुरु देव
मम पापमपाकुरु देव ॥
5. भक्तवर्यमिह भूरिकरुणया
पाहि भारतीतीर्थम्-2
मम तापमपाकुरु देव
मम पापमपाकुरु देव ॥
⬇⬇

No comments: