॥ भगवद्गीता शब्दार्थ ॥
धृतराष्ट्र उवाच = King Dhritarashtra said
धर्मक्षेत्रे = in the place of pilgrimage
कुरुक्षेत्रे = in the place named Kuruksetra
समवेताः = assembled
युयुत्सवः = desiring to fight
मामकाः = my party (sons)
पाण्डवाः = the sons of Pandu
च = and
एव = certainly
किं = what
अकुर्वत = did they do
सञ्जय = O Sanjaya.
सञ्जय उवाच = Sanjaya said
दृष्ट्वा = after seeing
तु = but
पाण्डवानीकं = the soldiers of the Pandavas
व्यूढं = arranged in a military phalanx
दुर्योधनः = King Duryodhana
तदा = at that time
आचार्यं = the teacher
उपसङ्गम्य = approaching
राजा = the king
वचनं = word
अब्रवीत् = spoke.
पश्य = behold
एतां = this
पाण्डुपुत्राणां = of the sons of Pandu
आचार्य = O teacher
महतीं = great
चमूं = military force
व्यूढां = arranged
द्रुपदपुत्रेण = by the son of Drupada
तव = your
शिष्येण = disciple
धीमता = very intelligent.
अत्र = here
शूराः = heroes
महेश्वासाः = mighty bowmen
भीमार्जुन = to Bhima and Arjuna
समाः = equal
युधि = in the fight
युयुधानः = Yuyudhana
विराटः = Virata
च = also
द्रुपदः = Drupada
च = also
महारथः = great fighter.
धृष्टकेतुः = Dhrishtaketu
चेकितानः = Cekitana
काशिराजः = Kasiraja
च = also
वीर्यवान् = very powerful
पुरुजित् = Purujit
कुन्तिभोजः = Kuntibhoja
च = and
शैब्यः = Saibya
च = and
नरपुङ्गवः = hero in human society.
युधामन्युः = Yudhamanyu
च = and
विक्रान्तः = mighty
उत्तमौजाः = Uttamauja
च = and
वीर्यवान् = very powerful
सौभद्रः = the son of Subhadra
द्रौपदेयाः = the sons of Draupadi
च = and
सर्वे = all
एव = certainly
महारथाः = great chariot fighters.
अस्माकं = our
तु = but
विशिष्टाः = especially powerful
ये = who
तान् = them
निबोध = just take note of, be informed
द्विजोत्तम = O best of the brahmanas
नायकाः = captains
मम = my
सैन्यस्य = of the soldiers
संज्ञार्थं = for information
तान् = them
ब्रवीमि = I am speaking
ते = to you.
भवान् = your good self
भीष्मः = Grandfather Bhishma
च = also
कर्णः = Karna
च = and
कृपः = Krpa
च = and
समितिञ्जयः = always victorious in battle
अश्वत्थामा = Asvatthama
विकर्णः = Vikarna
च = as well as
सौमदत्तिः = the son of Somadatta
तथा = as well as
एव = certainly
च = also.
अन्ये = others
च = also
बहवः = in great numbers
शूराः = heroes
मदर्थे = for my sake
त्यक्तजीविताः = prepared to risk life
नाना = many
शस्त्र = weapons
प्रहरणाः = equipped with
सर्वे = all of them
युद्धविशारदाः = experienced in military science.
अपर्याप्तं = immeasurable
तत् = that
अस्माकं = of ours
बलं = strength
भीष्म = by Grandfather Bhishma
अभिरक्षितं = perfectly protected
पर्याप्तं = limited
तु = but
इदं = all this
एतेषां = of the Pandavas
बलं = strength
भीम = by Bhima
अभिरक्षितं = carefully protected.
अयनेषु = in the strategic points
च = also
सर्वेषु = everywhere
यथाभागं = as differently arranged
अवस्थिताः = situated
भीष्मं = unto Grandfather Bhishma
एव = certainly
अभिरक्षन्तु = should give support
भवन्तः = you
सर्व = all respectively
एव हि = certainly.
तस्य = his
सञ्जनयन् = increasing
हर्षं = cheerfulness
कुरुवृद्धः = the grandsire of the Kuru dynasty (Bhishma)
पितामहः = the grandfather
सिंहनादं = roaring sound, like that of a lion
विनद्य = vibrating
उच्चैः = very loudly
शङ्खं = conchshell
दध्मौ = blew
प्रतापवान् = the valiant.
ततः = thereafter
शङ्खाः = conchshells
च = also
भेर्यः = large drums
च = and
पणवानक = small drums and kettledrums
गोमुखाः = horns
सहसा = all of a sudden
एव = certainly
अभ्यहन्यन्त = were simultaneously sounded
सः = that
शब्दः = combined sound
तुमुलः = tumultuous
अभवत् = became.
ततः = thereafter
श्वेतैः = with white
हयैः = horses
युक्ते = being yoked
महति = in a great
स्यन्दने = chariot
स्थितौ = situated
माधवः = KRiShNa (the husband of the goddess of fortune)
पाण्डवः = Arjuna (the son of Pandu)
च = also
एव = certainly
दिव्यौ = transcendental
शङ्खौ = conchshells
प्रदध्मतुः = sounded.
पाञ्चजन्यं = the conchshell named Pancajanya
हृषीकेशः = Hrsikesa (KRiShNa, the Lord who directs the senses of the devotees)
देवदत्तं = the conchshell named Devadatta
धनञ्जयः = Dhananjaya (Arjuna, the winner of wealth)
पौंड्रं = the conch named Paundra
दध्मौ = blew
महाशङ्खं = the terrific conchshell
भीमकर्मा = one who performs herculean tasks
वृकोदरः = the voracious eater (Bhima).
अनन्तविजयं = the conch named Ananta-vijaya
राजा = the king
कुन्तीपुत्रः = the son of Kunti
युधिष्ठिरः = Yudhisthira
नकुलः = Nakula
सहदेवः = Sahadeva
च = and
सुघोषमणिपुष्पकौ = the conches named Sughosa and Manipuspaka
काश्यः = the King of Kasi (Varanasi)
च = and
परमेष्वासः = the great archer
शिखण्डी = Sikhandi
च = also
महारथः = one who can fight alone against thousands
धृष्टद्युम्नः = Dhristadyumna (the son of King Drupada)
विराटः = Virata (the prince who gave shelter to the Pandavas while they were in disguise)
च = also
सात्यकिः = Satyaki (the same as Yuyudhana, the charioteer of Lord KRiShNa)
च = and
अपराजितः = who had never been vanquished
द्रुपदः = Drupada, the King of Pancala
द्रौपदेयाः = the sons of Draupadi
च = also
सर्वशः = all
पृथिवीपते = O King
सौभद्रः = Abhimanyu, the son of Subhadra
च = also
महाबाहुः = mighty-armed
शङ्खान् = conchshells
दध्मुः = blew
पृथक् = each separately.
सः = that
घोषः = vibration
धार्तराष्ट्राणां = of the sons of Dhritarashtra
हृदयानि = hearts
व्यदारयत् = shattered
नभः = the sky
च = also
पृथिवीं = the surface of the earth
च = also
एव = certainly
तुमुलः = uproarious
अभ्यनुनादयन् = resounding.
अथ = thereupon
व्यवस्थितान् = situated
दृष्ट्वा = looking upon
धार्तराष्ट्रान् = the sons of Dhritarashtra
कपिध्वजः = he whose flag was marked with Hanuman
प्रवृत्ते = while about to engage
शस्त्रसम्पाते = in releasing his arrows
धनुः = bow
उद्यम्य = taking up
पाण्डवः = the son of Pandu (Arjuna)
हृषीकेशं = unto Lord KRiShNa
तदा = at that time
वाक्यं = words
इदं = these
आह = said
महीपते = O King.
अर्जुन उवाच = Arjuna said
सेनयोः = of the armies
उभयोः = both
मध्ये = between
रथं = the chariot
स्थापय = please keep
मे = my
अच्युत = O infallible one
यावत् = as long as
एतान् = all these
निरीक्षे = may look upon
अहं = I
योद्धुकामान् = desiring to fight
अवस्थितान् = arrayed on the battlefield
कैः = with whom
मया = by me
सह = together
योद्धव्यं = have to fight
अस्मिन् = in this
रण = strife
समुद्यमे = in the attempt.
योत्स्यमानान् = those who will be fighting
अवेक्षे = let me see
अहं = I
ये = who
एते = those
अत्र = here
समागताः = assembled
धार्तराष्ट्रस्य = for the son of Dhritarashtra
दुर्बुद्धेः = evil-minded
युद्धे = in the fight
प्रिय = well
चिकीर्षवः = wishing.
सञ्जय उवाच = Sanjaya said
एवं = thus
उक्तः = addressed
हृषीकेशः = Lord KRiShNa
गुडाकेशेन = by Arjuna
भारत = O descendant of Bharata
सेनयोः = of the armies
उभयोः = both
मध्ये = in the midst
स्थापयित्वा = placing
रथोत्तमं = the finest chariot.
भीष्म = Grandfather Bhishma
द्रोण = the teacher Drona
प्रमुखतः = in front of
सर्वेषां = all
च = also
महीक्षितां = chiefs of the world
उवाच = said
पार्थ = O son of Pritha
पश्य = just behold
एतान् = all of them
समवेतान् = assembled
कुरून् = the members of the Kuru dynasty
इति = thus.
तत्र = there
अपश्यत् = he could see
स्थितान् = standing
पार्थः = Arjuna
पितृन् = fathers
अथ = also
पितामहान् = grandfathers
आचार्यान् = teachers
मातुलान् = maternal uncles
भ्रातॄन् = brothers
पुत्रान् = sons
पौत्रान् = grandsons
सखीन् = friends
तथा = too
श्वशुरान् = fathers-in-law
सुहृदः = well-wishers
च = also
एव = certainly
सेनयोः = of the armies
उभयोः = of both parties
अपि = including.
तान् = all of them
समीक्ष्य = after seeing
सः = he
कौन्तेयः = the son of Kunti
सर्वान् = all kinds of
बन्धून् = relatives
अवस्थितान् = situated
कृपया = by compassion
परया = of a high grade
आविष्टः = overwhelmed
विषीदन् = while lamenting
इदं = thus
अब्रवीत् = spoke.
अर्जुन उवाच = Arjuna said
दृष्ट्वा = after seeing
इमं = all these
स्वजनं = kinsmen
कृष्ण = O KRiShNa
युयुत्सुं = all in a fighting spirit
समुपस्थितं = present
सीदन्ति = are quivering
मम = my
गात्राणि = limbs of the body
मुखं = mouth
च = also
परिशुष्यति = is drying up.
वेपथुः = trembling of the body
च = also
शरीरे = on the body
मे = my
रोमहर्षः = standing of hair on end
च = also
जायते = is taking place
गाण्डीवं = the bow of Arjuna
स्त्रंसते = is slipping
हस्तात् = from the hand
त्वक् = skin
च = also
एव = certainly
परिदह्यते = is burning.
न = nor
च = also
शक्नोमि = am I able
अवस्थातुं = to stay
भ्रमति = forgetting
इव = as
च = and
मे = my
मनः = mind
निमित्तानि = causes
च = also
पश्यामि = I see
विपरीतानि = just the opposite
केशव = O killer of the demon Kesi (KRiShNa).
न = nor
च = also
श्रेयः = good
अनुपश्यामि = do I foresee
हत्वा = by killing
स्वजनं = own kinsmen
आहवे = in the fight
न = nor
काङ्क्षे = do I desire
विजयं = victory
कृष्ण = O KRiShNa
न = nor
च = also
राज्यं = kingdom
सुखानि = happiness thereof
च = also.
किं = what use
नः = to us
राज्येन = is the kingdom
गोविन्द = O KRiShNa
किं = what
भोगैः = enjoyment
जीवितेन = living
वा = either
येषां = of whom
अर्थे = for the sake
काङ्क्षितं = is desired
नः = by us
राज्यं = kingdom
भोगाः = material enjoyment
सुखानि = all happiness
च = also
ते = all of them
इमे = these
अवस्थिताः = situated
युद्धे = on this battlefield
प्राणान् = lives
त्यक्त्वा = giving up
धनानि = riches
च = also
आचार्याः = teachers
पितरः = fathers
पुत्राः = sons
तथा = as well as
एव = certainly
च = also
पितामहाः = grandfathers
मातुलाः = maternal uncles
श्वशूराः = fathers-in-law
पौत्राः = grandsons
श्यालाः = brothers-in-law
सम्बन्धिनः = relatives
तथा = as well as
एतान् = all these
न = never
हन्तुं = to kill
इच्छामि = do I wish
घ्नतः = being killed
अपि = even
मधुसूदन = O killer of the demon Madhu (KRiShNa)
अपि = even if
त्रैलोक्य = of the three worlds
राज्यस्य = for the kingdom
हेतोः = in exchange
किम् नु = what to speak of
महीकृते = for the sake of the earth
निहत्य = by killing
धार्तराष्ट्रान् = the sons of Dhritarashtra
नः = our
का = what
प्रीतिः = pleasure
स्यात् = will there be
जनार्दन = O maintainer of all living entities.
पापं = vices
एव = certainly
आश्रयेत् = must come upon
अस्मान् = us
हत्वा = by killing
एतान् = all these
आततायिनः = aggressors
तस्मात् = therefore
न = never
आर्हाः = deserving
वयं = we
हन्तुं = to kill
धार्तराष्ट्रान् = the sons of Dhritarashtra
सबान्धवान् = along with friends
स्वजनं = kinsmen
हि = certainly
कथं = how
हत्वा = by killing
सुखिनः = happy
स्याम = will we become
माधव = O KRiShNa, husband of the goddess of fortune.
यदि = if
अपि = even
एते = they
न = do not
पश्यन्ति = see
लोभ = by greed
उपहत = overpowered
चेतसः = their hearts
कुलक्षय = in killing the family
कृतं = done
दोषं = fault
मित्रद्रोहे = in quarreling with friends
च = also
पातकं = sinful reactions
कथं = why
न = should not
ज्ञेयं = be known
अस्माभिः = by us
पापात् = from sins
अस्मात् = these
निवर्तितुं = to cease
कुलक्षय = in the destruction of a dynasty
कृतं = done
दोषं = crime
प्रपश्यद्भिः = by those who can see
जनार्दन = O KRiShNa.
कुलक्षये = in destroying the family
प्रणश्यन्ति = become vanquished
कुलधर्माः = the family traditions
सनातनाः = eternal
धर्मे = religion
नष्टे = being destroyed
कुलं = family
कृत्स्नं = whole
अधर्मः = irreligion
अभिभवति = transforms
उत = it is said.
अधर्म = irreligion
अभिभवात् = having become predominant
कृष्ण = O KRiShNa
प्रदुष्यन्ति = become polluted
कुलस्त्रियः = family ladies
स्त्रीषु = by the womanhood
दुष्टासु = being so polluted
वार्ष्णेय = O descendant of VRiShNi
जायते = comes into being
वर्णसङ्करः = unwanted progeny.
सङ्करः = such unwanted children
नरकाय = make for hellish life
एव = certainly
कुलघ्नानां = for those who are killers of the family
कुलस्य = for the family
च = also
पतन्ति = fall down
पितरः = forefathers
हि = certainly
एषां = of them
लुप्त = stopped
पिण्ड = of offerings of food
उदक = and water
क्रियाः = performances.
दोषैः = by such faults
एतैः = all these
कुलघ्नानां = of the destroyers of the family
वर्णसङ्कर = of unwanted children
कारकैः = which are causes
उत्साद्यन्ते = are devastated
जातिधर्माः = community projects
कुलधर्माः = family traditions
च = also
शाश्वताः = eternal.
उत्सन्न = spoiled
कुलधर्माणां = of those who have the family traditions
मनुष्याणां = of such men
जनार्दन = O KRiShNa
नरके = in hell
नियतं = always
वासः = residence
भवति = it so becomes
इति = thus
अनुशुश्रुम = I have heard by disciplic succession.
अहो = alas
बत = how strange it is
महत् = great
पापं = sins
कर्तुं = to perform
व्यवासिताः = have decided
वयं = we
यत् = because
राज्यसुखलोभेन = driven by greed for royal happiness
हन्तुं = to kill
स्वजनं = kinsmen
उद्यताः = trying.
यदि = even if
मां = me
अप्रतीकारं = without being resistant
अशस्त्रं = without being fully equipped
शस्त्रपाणयः = those with weapons in hand
धार्तराष्ट्राः = the sons of Dhritarashtra
रणे = on the battlefield
हन्युः = may kill
तत् = that
मे = for me
क्षेमतरं = better
भवेत् = would be.
सञ्जय उवाच = Sanjaya said
एवं = thus
उक्त्वा = saying
अर्जुनः = Arjuna
सङ्ख्ये = in the battlefield
रथ = of the chariot
उपस्थे = on the seat
उपविशत् = sat down again
विसृज्य = putting aside
सशरं = along with arrows
चापं = the bow
शोक = by lamentation
संविग्न = distressed
मानसः = within the mind.
End of 1.46
सञ्जय उवाच = Sanjaya said
तं = unto Arjuna
तथा = thus
कृपया = by compassion
आविष्टं = overwhelmed
अश्रूपूर्णाकुल = full of tears
ईक्षणं = eyes
विषीदन्तं = lamenting
इदं = these
वाक्यं = words
उवाच = said
मधुसूदनः = the killer of Madhu.
श्रीभगवानुवाच = the Supreme Personality of Godhead said
कुतः = wherefrom
त्वा = unto you
कश्मलं = dirtiness
इदं = this lamentation
विषमे = in this hour of crisis
समुपस्थितं = arrived
अनार्य = persons who do not know the value of life
जुष्टं = practiced by
अस्वर्ग्यं = which does not lead to higher planets
अकीर्ति = infamy
करं = the cause of
अर्जुन = O Arjuna.
क्लैब्यं = impotence
मा स्म = do not
गमः = take to
पार्थ = O son of Pritha
न = never
एतत् = this
त्वयि = unto you
उपपद्यते = is befitting
क्षुद्रं = petty
हृदय = of the heart
दौर्बल्यं = weakness
त्यक्त्वा = giving up
उत्तिष्ठ = get up
परंतप = O chastiser of the enemies.
अर्जुन उवाच = Arjuna said
कथं = how
भीष्मं = Bhishma
अहं = I
साङ्ख्ये = in the fight
द्रोणं = Drona
च = also
मधुसूदन = O killer of Madhu
इषुभिः = with arrows
प्रतियोत्स्यामि = shall counterattack
पूजार्हौ = those who are worshipable
अरिसूदन = O killer of the enemies.
गुरुन् = the superiors
अहत्वा = not killing
हि = certainly
महानुभवान् = great souls
श्रेयः = it is better
भोक्तुं = to enjoy life
भैक्ष्यं = by begging
अपि = even
इह = in this life
लोके = in this world
हत्वा = killing
अर्थ = gain
कामान् = desiring
तु = but
गुरुन् = superiors
इह = in this world
एव = certainly
भुञ्जीय = one has to enjoy
भोगान् = enjoyable things
रुधिर = blood
प्रदिग्धान् = tainted with.
न = nor
च = also
एतत् = this
विद्मः = do we know
कतरत् = which
नः = for us
गरीयः = better
यद्वा = whether
जयेम = we may conquer
यदि = if
वा = or
नः = us
जयेयुः = they conquer
यान् = those who
एव = certainly
हत्वा = by killing
न = never
जिजीविषामः = we would want to live
ते = all of them
अवस्थिताः = are situated
प्रमुखे = in the front
धार्तराष्ट्राः = the sons of Dhritarashtra.
कार्पण्य = of miserliness
दोष = by the weakness
उपहत = being afflicted
स्वभावः = characteristics
पृच्छामि = I am asking
त्वां = unto You
धर्म = religion
सम्मूढ = bewildered
चेताः = in heart
यत् = what
श्रेयः = all-good
स्यात् = may be
निश्चितं = confidently
ब्रूहि = tell
तत् = that
मे = unto me
शिष्यः = disciple
ते = Your
अहं = I am
शाधि = just instruct
मां = me
त्वां = unto You
प्रपन्नं = surrendered.
न = do not
हि = certainly
प्रपश्यामि = I see
मम = my
अपनुद्यात् = can drive away
यत् = that which
शोकं = lamentation
उच्छोषणं = drying up
इन्द्रियाणां = of the senses
अवाप्य = achieving
भुमौ = on the earth
असपत्नं = without rival
ऋद्धं = prosperous
राज्यं = kingdom
सुराणां = of the demigods
अपि = even
च = also
आधिपत्यं = supremacy.
सञ्जय उवाच = Sanjaya said
एवं = thus
उक्त्वा = speaking
हृषीकेशं = unto KRiShNa, the master of the senses
गुडाकेशः = Arjuna, the master of curbing ignorance
परन्तप = the chastiser of the enemies
न योत्स्ये = I shall not fight
इति = thus
गोविन्दं = unto KRiShNa, the giver of pleasure to the senses
उक्त्वा = saying
तुष्णिं = silent
बभूव = became
ह = certainly.
तं = unto him
उवाच = said
हृषीकेशः = the master of the senses, KRiShNa
प्रहसन् = smiling
इव = like that
भारत = O Dhritarashtra, descendant of Bharata
सेनयोः = of the armies
उभयोः = of both parties
मध्ये = between
विषीदन्तं = unto the lamenting one
इदं = the following
वचः = words.
श्रीभगवानुवाच = the Supreme Personality of Godhead said
अशोच्यान् = not worthy of lamentation
अन्वशोचः = you are lamenting
त्वं = you
प्रज्ञावादान् = learned talks
च = also
भाषसे = speaking
गत = lost
असून् = life
अगत = not past
असून् = life
च = also
न = never
अनुशोचन्ति = lament
पण्डिताः = the learned.
न = never
तु = but
एव = certainly
अहं = I
जातु = at any time
न = did not
आसं = exist
न = not
त्वं = you
न = not
इमे = all these
जनाधिपः = kings
न = never
च = also
एव = certainly
न = not
भविष्यामः = shall exist
सर्वे वयं = all of us
अतः परं = hereafter.
देहीनः = of the embodied
अस्मिन् = in this
यथा = as
देहे = in the body
कौमारं = boyhood
यौवनं = youth
जरा = old age
तथा = similarly
देहान्तर = of transference of the body
प्राप्तिः = achievement
धीरः = the sober
तत्र = thereupon
न = never
मुह्यति = is deluded.
मात्रास्पर्शः = sensory perception
तु = only
कौन्तेय = O son of Kunti
शीत = winter
उष्ण = summer
सुख = happiness
दुःख = and pain
दाः = giving
आगम = appearing
अपायिनः = disappearing
अनित्यः = nonpermanent
तान् = all of them
तितिक्षस्व = just try to tolerate
भारत = O descendant of the Bharata dynasty.
यं = one to whom
हि = certainly
न = never
व्यथयन्ति = are distressing
एते = all these
पुरुषं = to a person
पुरुषर्षभ = O best among men
सम = unaltered
दुःख = in distress
सुखं = and happiness
धीरं = patient
सः = he
अमृतत्त्वाय = for liberation
कल्पते = is considered eligible.
न = never
असतः = of the nonexistent
विद्यते = there is
भावः = endurance
न = never
अभावः = changing quality
विद्यते = there is
सतः = of the eternal
उभयोः = of the two
अपि = verily
दृष्टः = observed
अन्तः = conclusion
तु = indeed
अनयोः = of them
तत्त्व = of the truth
दर्शिभिः = by the seers.
अविनाशि = imperishable
तु = but
तत् = that
विद्धि = know it
येन = by whom
सर्वं = all of the body
इदं = this
ततं = pervaded
विनाशं = destruction
अव्ययस्य = of the imperishable
अस्य = of it
न कश्चित् = no one
कर्तुं = to do
अर्हति = is able.
अन्तवन्तः = perishable
इमे = all these
देहाः = material bodies
नित्यस्य = eternal in existence
उक्ताः = are said
शरीरिणः = of the embodied soul
अनाशिनः = never to be destroyed
अप्रमेयस्य = immeasurable
तस्मात् = therefore
युध्यस्व = fight
भारत = O descendant of Bharata.
यः = anyone who
एनं = this
वेत्ति = knows
हन्तारं = the killer
यः = anyone who
च = also
एनं = this
मन्यते = thinks
हतं = killed
उभौ = both
तौ = they
न = never
विजानीताः = are in knowledge
न = never
अयं = this
हन्ति = kills
न = nor
हन्यते = is killed.
न = never
जायते = takes birth
म्रियते = dies
वा = either
कदाचित् = at any time (past, present or future)
न = never
अयं = this
भूत्वा = having come into being
भविता = will come to be
वा = or
न = not
भूयः = or is again coming to be
अजः = unborn
नित्यः = eternal
शाश्वतः = permanent
अयं = this
पुराणः = the oldest
न = never
हन्यते = is killed
हन्यमाने = being killed
शरीरे = the body.
वेद = knows
अविनाशिनं = indestructible
नित्यं = always existing
यः = one who
एनं = this (soul)
अजं = unborn
अव्ययं = immutable
कथं = how
सः = that
पुरुषः = person
पार्थ = O Partha (Arjuna)
कं = whom
घातयति = causes to hurt
हन्ति = kills
कं = whom.
वासांसि = garments
जीर्णानि = old and worn out
यथा = just as
विहाय = giving up
नवानि = new garments
गृह्णाति = does accept
नरः = a man
अपराणि = others
तथा = in the same way
शरीराणि = bodies
विहाय = giving up
जीर्णानि = old and useless
अन्यानि = different
संयाति = verily accepts
नवानि = new sets
देही = the embodied.
न = never
एनं = this soul
छिन्दन्ति = can cut to pieces
शस्त्राणि = weapons
न = never
एनं = this soul
दहति = burns
पावकः = fire
न = never
च = also
एनं = this soul
क्लेदयन्ति = moistens
आपः = water
न = never
शोषयति = dries
मारुतः = wind.
अच्छेद्यः = unbreakable
अयं = this soul
अदाह्यः = unable to be burned
अयं = this soul
अक्लेद्यः = insoluble
अशोष्यः = not able to be dried
एव = certainly
च = and
नित्यः = everlasting
सर्वगतः = all-pervading
स्थाणुः = unchangeable
अचलः = immovable
अयं = this soul
सनातनः = eternally the same.
अव्यक्तः = invisible
अयं = this soul
अचिन्त्यः = inconceivable
अयं = this soul
अविकार्यः = unchangeable
अयं = this soul
उच्यते = is said
तस्मात् = therefore
एवं = like this
विदित्वा = knowing it well
एनं = this soul
न = do not
अनुशोचितुं = to lament
अर्हसि = you deserve.
अथ = if, however
च = also
एनं = this soul
नित्यजातं = always born
नित्यं = forever
वा = either
मन्यसे = you so think
मृतं = dead
तथापि = still
त्वं = you
महाबाहो = O mighty-armed one
न = never
एनं = about the soul
शोचितुं = to lament
अर्हसि = deserve.
जातस्य = of one who has taken his birth
हि = certainly
ध्रुवः = a fact
मृत्युः = death
ध्रुवं = it is also a fact
जन्म = birth
मृतस्य = of the dead
च = also
तस्मात् = therefore
अपरिहार्ये = of that which is unavoidable
अर्थे = in the matter
न = do not
त्वं = you
शोचितुं = to lament
अर्हसि = deserve.
अव्यक्तादीनि = in the beginning unmanifested
भूतानी = all that are created
व्यक्त = manifested
मध्यानि = in the middle
भारत = O descendant of Bharata
अव्यक्त = nonmanifested
निधनानि = when vanquished
एव = it is all like that
तत्र = therefore
का = what
परिदेवना = lamentation.
आश्चर्यवत् = as amazing
पश्यति = sees
कश्चित् = someone
एनं = this soul
आश्चर्यवत् = as amazing
वदति = speaks of
तथा = thus
एव = certainly
च = also
अन्यः = another
आश्चर्यवत् = similarly amazing
च = also
एनं = this soul
अन्यः = another
शृणोति = hears of
श्रुत्वा = having heard
अपि = even
एनं = this soul
वेद = knows
न = never
च = and
एव = certainly
कश्चित् = someone.
देही = the owner of the material body
नित्यं = eternally
अवध्यः = cannot be killed
अयं = this soul
देहे = in the body
सर्वस्य = of everyone
भारत = O descendant of Bharata
तस्मात् = therefore
सर्वाणि = all
भूतानि = living entities (that are born)
न = never
त्वं = you
शोचितुं = to lament
अर्हसि = deserve.
स्वधर्मं = one's own religious principles
अपि = also
च = indeed
अवेक्ष्य = considering
न = never
विकम्पितुं = to hesitate
अर्हसि = you deserve
धर्म्यात् = for religious principles
हि = indeed
युद्धात् = than fighting
श्रेयः = better engagement
अन्यत् = any other
क्षत्रियस्य = of the ksatriya
न = does not
विद्यते = exist.
यदृच्छया = by its own accord
च = also
उपपन्नं = arrived at
स्वर्ग = of the heavenly planets
द्वारं = door
अपावृतं = wide open
सुखिनः = very happy
क्षत्रियाः = the members of the royal order
पार्थ = O son of Pritha
लभन्ते = do achieve
युद्धं = war
ईदृषं = like this.
अथ = therefore
चेत् = if
त्वं = you
इमं = this
धर्म्यं = as a religious duty
संग्रामं = fighting
न = do not
करिष्यसि = perform
ततः = then
स्वधर्मं = your religious duty
कीर्तिं = reputation
च = also
हित्वा = losing
पापं = sinful reaction
अवाप्स्यसि = will gain.
अकीर्तिं = infamy
च = also
अपि = over and above
भूतानि = all people
कथयिष्यन्ति = will speak
ते = of you
अव्ययं = forever
सम्भावितस्य = for a respectable man
च = also
अकीर्तिः = ill fame
मरणात् = than death
अतिरिच्यते = becomes more.
भयात् = out of fear
रणात् = from the battlefield
उपरतं = ceased
मंस्यन्ते = they will consider
त्वां = you
महारथाः = the great generals
येषां = for whom
च = also
त्वं = you
बहुमतः = in great estimation
भूत्वा = having been
यास्यसि = you will go
लाघवं = decreased in value.
अवाच्य = unkind
वादान् = fabricated words
च = also
बहून् = many
वदिष्यन्ति = will say
तव = your
अहिताः = enemies
निन्दन्तः = while vilifying
तव = your
सामर्थ्यं = ability
ततः = than that
दुःखतरं = more painful
नु = of course
किं = what is there.
हतः = being killed
वा = either
प्राप्स्यसि = you gain
स्वर्गं = the heavenly kingdom
जित्वा = by conquering
वा = or
भोक्ष्यसे = you enjoy
महीं = the world
तस्मात् = therefore
उत्तिष्ठ = get up
कौन्तेय = O son of Kunti
युद्धाय = to fight
कृत = determined
निश्चयः = in certainty.
सुख = happiness
दुःखे = and distress
समे = in equanimity
कृत्वा = doing so
लाभालाभौ = both profit and loss
जयाजयौ = both victory and defeat
ततः = thereafter
युद्धाय = for the sake of fighting
युज्यस्व = engage (fight)
न = never
एवं = in this way
पापं = sinful reaction
अवाप्स्यसि = you will gain.
एषा = all this
ते = unto you
अभिहिता = described
साङ्ख्ये = by analytical study
बुद्धिः = intelligence
योगे = in work without fruitive result
तु = but
इमं = this
शृणु = just hear
बुद्ध्या = by intelligence
युक्तः = dovetailed
यया = by which
पार्थ = O son of Pritha
कर्मबन्धं = bondage of reaction
प्रहास्यसि = you can be released from.
न = there is not
इह = in this yoga
अभिक्रम = in endeavoring
नाशः = loss
अस्ति = there is
प्रत्यवायः = diminution
न = never
विद्यते = there is
स्वल्पं = a little
अपि = although
अस्य = of this
धर्मस्य = occupation
त्रायते = releases
महतः = from very great
भयात् = danger.
व्यवसायात्मिका = resolute in KRiShNa consciousness
बुद्धिः = intelligence
एक = only one
इह = in this world
कुरुनन्दन = O beloved child of the Kurus
बहुशाखाः = having various branches
हि = indeed
अनन्ताः = unlimited
च = also
बुद्धयः = intelligence
अव्यवसायिनां = of those who are not in KRiShNa consciousness.
यामिमां = all these
पुष्पितां = flowery
वाचं = words
प्रवदन्ति = say
अविपश्चितः = men with a poor fund of knowledge
वेदवादरताः = supposed followers of the Vedas
पार्थ = O son of Pritha
न = never
अन्यत् = anything else
अस्ति = there is
इति = thus
वादिनः = the advocates
कामात्मानः = desirous of sense gratification
स्वर्गपराः = aiming to achieve heavenly planets
जन्मकर्मफलप्रदां = resulting in good birth and other fruitive reactions
क्रियाविशेष = pompous ceremonies
बहुलां = various
भोग = in sense enjoyment
ऐश्वर्य = and opulence
गतिं = progress
प्रति = towards.
भोग = to material enjoyment
ऐश्वर्य = and opulence
प्रसक्तानां = for those who are attached
तया = by such things
अपहृतचेतसां = bewildered in mind
व्यवसायात्मिका = fixed in determination
बुद्धिः = devotional service to the Lord
समाधौ = in the controlled mind
न = never
विधीयते = does take place.
त्रैगुण्य = pertaining to the three modes of material nature
विषयाः = on the subject matter
वेदाः = Vedic literatures
निस्त्रैगुण्यः = transcendental to the three modes of material nature
भव = be
अर्जुन = O Arjuna
निर्द्वन्द्वः = without duality
नित्यसत्त्वस्थः = in a pure state of spiritual existence
निर्योगक्षेमः = free from ideas of gain and protection
आत्मवान् = established in the self.
यावान् = all that
अर्थः = is meant
उदपाने = in a well of water
सर्वतः = in all respects
सम्प्लुतोदके = in a great reservoir of water
तावान् = similarly
सर्वेषु = in all
वेदेषु = Vedic literatures
ब्राह्मणस्य = of the man who knows the Supreme Brahman
विजानतः = who is in complete knowledge.
कर्माणि = in prescribed duties
एव = certainly
अधिकारः = right
ते = of you
मा = never
फलेषु = in the fruits
कदाचन = at any time
मा = never
कर्मफल = in the result of the work
हेतुः = cause
भूः = become
मा = never
ते = of you
सङ्गः = attachment
अस्तु = there should be
अकर्मणि = in not doing prescribed duties.
योगस्थः = equipoised
कुरु = perform
कर्माणि = your duties
सङ्गं = attachment
त्यक्त्वा = giving up
धनञ्जय = O Arjuna
सिद्ध्यसिद्ध्योः = in success and failure
समः = equipoised
भूत्वा = becoming
समत्वं = equanimity
योगः = yoga
उच्यते = is called.
दूरेण = discard it at a long distance
हि = certainly
अवरं = abominable
कर्म = activity
बुद्धियोगात् = on the strength of KRiShNa consciousness
धनञ्जय = O conqueror of wealth
बुद्धौ = in such consciousness
शरणं = full surrender
अन्विच्छ = try for
कृपणाः = misers
फलहेतवः = those desiring fruitive results.
बुद्धियुक्तः = one who is engaged in devotional service
जहाति = can get rid of
इह = in this life
उभे = both
सुकृतदुष्कृते = good and bad results
तस्मात् = therefore
योगाय = for the sake of devotional service
युज्यस्व = be so engaged
योगः = KRiShNa consciousness
कर्मसु = in all activities
कौशलं = art.
कर्मजं = due to fruitive activities
बुद्धियुक्ताः = being engaged in devotional service
हि = certainly
फलं = results
त्यक्त्वा = giving up
मनीषिणः = great sages or devotees
जन्मबन्ध = from the bondage of birth and death
विनिर्मुक्ताः = liberated
पदं = position
गच्छन्ति = they reach
अनामयं = without miseries.
यदा = when
ते = your
मोह = of illusion
कलिलं = dense forest
बुद्धिः = transcendental service with intelligence
व्यतितरिष्यति = surpasses
तदा = at that time
गन्तासि = you shall go
निर्वेदं = callousness
श्रोतव्यस्य = toward all that is to be heard
श्रुतस्य = all that is already heard
च = also.
श्रुति = of Vedic revelation
विप्रतिपन्ना = without being influenced by the fruitive results
ते = your
यदा = when
स्थास्यति = remains
निश्चला = unmoved
समाधौ = in transcendental consciousness, or KRiShNa consciousness
अचला = unflinching
बुद्धिः = intelligence
तदा = at that time
योगं = self-realization
अवाप्स्यसि = you will achieve.
अर्जुन उवाच = Arjuna said
स्थितप्रज्ञस्य = of one who is situated in fixed KRiShNa consciousness
का = what
भाषा = language
समाधिस्थस्य = of one situated in trance
केशव = O KRiShNa
स्थितधीः = one fixed in KRiShNa consciousness
किं = what
प्रभाषेत = speaks
किं = how
आसीत = does remain still
व्रजेत = walks
किं = how.
श्रीभगवानुवाच = the Supreme Personality of Godhead said
प्रजहाति = gives up
यदा = when
कामान् = desires for sense gratification
सर्वान् = of all varieties
पार्थ = O son of Pritha
मनोगतान् = of mental concoction
आत्मानि = in the pure state of the soul
एव = certainly
आत्मना = by the purified mind
तुष्टः = satisfied
स्थितप्रज्ञः = transcendentally situated
तदा = at that time
उच्यते = is said.
दुःखेषु = in the threefold miseries
अनुद्विग्नमनाः = without being agitated in mind
सुखेषु = in happiness
विगतस्पृहः = without being interested
वीत = free from
राग = attachment
भय = fear
क्रोधः = and anger
स्थितधीः = whose mind is steady
मुनिः = a sage
उच्यते = is called.
यः = one who
सर्वत्र = everywhere
अनभिस्नेहः = without affection
तत् = that
तत् = that
प्राप्य = achieving
शुभ = good
अशुभं = evil
न = never
अभिनन्दती = praises
न = never
द्वेष्टि = envies
तस्य = his
प्रज्ञा = perfect knowledge
प्रतिष्ठिता = fixed.
यदा = when
संहरते = winds up
च = also
अयं = he
कूर्मः = tortoise
अङ्गानि = limbs
इव = like
सर्वशः = altogether
इन्द्रियाणि = senses
इन्द्रियार्थेभ्यः = from the sense objects
तस्य = his
प्रज्ञा = consciousness
प्रतिष्ठिता = fixed.
विषयाः = objects for sense enjoyment
विनिवर्तन्ते = are practiced to be refrained from
निराहारस्य = by negative restrictions
देहीनः = for the embodied
रसवर्जं = giving up the taste
रसः = sense of enjoyment
अपि = although there is
अस्य = his
परं = far superior things
दृष्ट्वा = by experiencing
निवर्तते = he ceases from.
यततः = while endeavoring
हि = certainly
अपि = in spite of
कौन्तेय = O son of Kunti
पुरुषस्य = of a man
विपश्चितः = full of discriminating knowledge
इन्द्रियाणि = the senses
प्रमाथीनि = agitating
हरन्ति = throw
प्रसभं = by force
मनः = the mind.
तानि = those senses
सर्वाणि = all
संयम्य = keeping under control
युक्तः = engaged
आसीत = should be situated
मत्परः = in relationship with Me
वशे = in full subjugation
हि = certainly
यस्य = one whose
इन्द्रियाणि = senses
तस्य = his
प्रज्ञा = consciousness
प्रतिष्ठिता = fixed.
ध्यायतः = while contemplating
विषयान् = sense objects
पुंसः = of a person
सङ्गः = attachment
तेषु = in the sense objects
उपजायते = develops
सङ्गात् = from attachment
सञ्जायते = develops
कामः = desire
कामात् = from desire
क्रोधः = anger
अभिजायते = becomes manifest.
क्रोधात् = from anger
भवति = takes place
सम्मोहः = perfect illusion
सम्मोहात् = from illusion
स्मृति = of memory
विभ्रमः = bewilderment
स्मृतिभ्रंशात् = after bewilderment of memory
बुद्धिनाशः = loss of intelligence
बुद्धिनाशात् = and from loss of intelligence
प्रणश्यति = one falls down.
राग = attachment
द्वेष = and detachment
विमुक्तैः = by one who has become free from
तु = but
विषयान् = sense objects
इन्द्रियैः = by the senses
चरन् = acting upon
आत्मवश्यैः = under one's control
विधेयात्मा = one who follows regulated freedom
प्रसादं = the mercy of the Lord
अधिगच्छति = attains.
प्रसादे = on achievement of the causeless mercy of the Lord
सर्व = of all
दुःखानां = material miseries
हानिः = destruction
अस्य = his
उपजायते = takes place
प्रसन्नचेतसः = of the happy-minded
हि = certainly
आषु = very soon
बुद्धिः = intelligence
परि = sufficiently
अवतिष्ठते = becomes established.
नास्ति = there cannot be
बुद्धिः = transcendental intelligence
अयुक्तस्य = of one who is not connected (with KRiShNa consciousness)
न = not
च = and
अयुक्तस्य = of one devoid of KRiShNa consciousness
भावना = fixed mind (in happiness)
न = not
च = and
अभावयतः = of one who is not fixed
शान्तिः = peace
अशान्तस्य = of the unpeaceful
कुतः = where is
सुखं = happiness.
इन्द्रियाणां = of the senses
हि = certainly
चरतां = while roaming
यत् = with which
मनः = the mind
अनुविधीयते = becomes constantly engaged
तत् = that
अस्य = his
हरति = takes away
प्रज्ञां = intelligence
वायुः = wind
नवं = a boat
इव = like
अम्भसि = on the water.
तस्मात् = therefore
यस्य = whose
महाबाहो = O mighty-armed one
निगृहीतानि = so curbed down
सर्वशः = all around
इन्द्रियाणि = the senses
इन्द्रियार्थेभ्यः = from sense objects
तस्य = his
प्रज्ञा = intelligence
प्रतिष्ठिता = fixed.
या = what
निशा = is night
सर्व = all
भूतानां = of living entities
तस्यां = in that
जागर्ति = is wakeful
संयमी = the self-controlled
यस्यां = in which
जाग्रति = are awake
भूतानि = all beings
सा = that is
निशा = night
पश्यतः = for the introspective
मुनेः = sage.
आपुर्यमाणं = always being filled
अचलप्रतिष्ठं = steadily situated
समुद्रं = the ocean
आपः = waters
प्रविशन्ति = enter
यद्वत् = as
तद्वत् = so
कामाः = desires
यं = unto whom
प्रविशन्ति = enter
सर्वे = all
सः = that person
शान्तिं = peace
आप्नोति = achieves
न = not
कामकामी = one who desires to fulfill desires.
विहाय = giving up
कामान् = material desires for sense gratification
यः = who
सर्वान् = all
पुमान् = a person
चरति = lives
निःस्पृहः = desireless
निर्ममः = without a sense of proprietorship
निरहङ्कारः = without false ego
सः = he
शान्तिं = perfect peace
अधिगच्छति = attains.
एषा = this
ब्राह्मी = spiritual
स्थितिः = situation
पार्थ = O son of Pritha
न = never
एनं = this
प्राप्य = achieving
विमुह्यति = one is bewildered
स्थित्वा = being situated
अस्यां = in this
अन्तकाले = at the end of life
अपि = also
ब्रह्मनिर्वाणं = the spiritual kingdom of God
ऋच्छति = one attains.
End of 2.72
अर्जुन उवाच = Arjuna said
ज्यायसि = better
चेत् = if
कर्मणः = than fruitive action
ते = by You
मता = is considered
बुद्धिः = intelligence
जनार्दन = O KRiShNa
तत् = therefore
किं = why
कर्मणि = in action
घोरे = ghastly
मां = me
नियोजयसि = You are engaging
केशव = O KRiShNa.
व्यामिश्रेण = by equivocal
इव = certainly
वाक्येन = words
बुद्धिं = intelligence
मोहयसि = You are bewildering
इव = certainly
मे = my
तत् = therefore
एकं = only one
वद = please tell
निश्चित्य = ascertaining
येन = by which
श्रेयः = real benefit
अहं = I
आप्नुयां = may have.
श्रीभगवानुवाच = the Supreme Personality of Godhead said
लोके = in the world
अस्मिन् = this
द्विविधा = two kinds of
निष्ठा = faith
पुरा = formerly
प्रोक्ता = were said
मया = by Me
अनघ = O sinless one
ज्ञानयोगेन = by the linking process of knowledge
साङ्ख्यानां = of the empiric philosophers
कर्मयोगेण = by the linking process of devotion
योगिनां = of the devotees.
न = not
कर्मणां = of prescribed duties
अनारम्भात् = by nonperformance
नैष्कर्म्यं = freedom from reaction
पुरुषः = a man
अश्नुते = achieves
न = nor
च = also
संन्यासनात् = by renunciation
एव = simply
सिद्धिं = success
समधिगच्छति = attains.
न = nor
हि = certainly
कश्चित् = anyone
क्षणं = a moment
अपि = also
जातु = at any time
तिष्ठति = remains
अकर्मकृत् = without doing something
कार्यते = is forced to do
हि = certainly
अवशः = helplessly
कर्म = work
सर्वः = all
प्रकृतिजैः = born of the modes of material nature
गुणैः = by the qualities.
कर्मेन्द्रियाणि = the five working sense organs
संयम्य = controlling
यः = anyone who
आस्ते = remains
मनसा = by the mind
स्मरन् = thinking of
इन्द्रियार्थान् = sense objects
विमूढ = foolish
आत्मा = soul
मिथ्याचारः = pretender
सः = he
उच्यते = is called.
यः = one who
तु = but
इन्द्रियाणि = the senses
मनसा = by the mind
नियम्य = regulating
आरभते = begins
अर्जुन = O Arjuna
कर्मेन्द्रियैः = by the active sense organs
कर्मयोगं = devotion
असक्तः = without attachment
सः = he
विशिष्यते = is by far the better.
नियतं = prescribed
कुरु = do
कर्म = duties
त्वं = you
कर्म = work
ज्यायाः = better
हि = certainly
अकर्मणः = than no work
शरीर = bodily
यात्रा = maintenance
अपि = even
च = also
ते = your
न = never
प्रसिद्ध्येत् = is effected
अकर्मणः = without work.
यज्ञार्थात् = done only for the sake of Yajna, or Visnu
कर्मणः = than work
अन्यत्र = otherwise
लोकः = world
अयं = this
कर्मबन्धनः = bondage by work
तत् = of Him
अर्थं = for the sake
कर्म = work
कौन्तेय = O son of Kunti
मुक्तसङ्गः = liberated from association
समाचर = do perfectly.
सह = along with
यज्ञाः = sacrifices
प्रजाः = generations
सृष्ट्वा = creating
पुरा = anciently
उवाच = said
प्रजापतिः = the Lord of creatures
अनेन = by this
प्रसविष्यध्वं = be more and more prosperous
एषः = this
वः = your
अस्तु = let it be
इष्ट = of all desirable things
कामधुक् = bestower.
देवान् = demigods
भावयता = having pleased
अनेन = by this sacrifice
ते = those
देवाः = demigods
भावयन्तु = will please
वः = you
परस्परं = mutually
भावयन्तः = pleasing one another
श्रेयः = benediction
परं = the supreme
अवाप्स्यथ = you will achieve.
इष्टान् = desired
भोगान् = necessities of life
हि = certainly
वः = unto you
देवाः = the demigods
दास्यन्ते = will award
यज्ञभाविताः = being satisfied by the performance of sacrifices
तैः = by them
दत्तान् = things given
अप्रदाय = without offering
एभ्यः = to these demigods
यः = he who
भुङ्क्ते = enjoys
स्तेनः = thief
एव = certainly
सः = he.
यज्ञशिष्टा = of food taken after performance of yajna
आसिनः = eaters
सन्तः = the devotees
मुच्यन्ते = get relief
सर्व = all kinds of
किल्बिषैः = from sins
भुञ्जते = enjoy
ते = they
तु = but
अघं = grievous sins
पापाः = sinners
ये = who
पचन्ति = prepare food
आत्मकारणात् = for sense enjoyment.
अन्नात् = from grains
भवन्ति = grow
भूतानि = the material bodies
पर्जन्यात् = from rains
अन्न = of food grains
सम्भवः = production
यज्ञात् = from the performance of sacrifice
भवति = becomes possible
पर्जन्यः = rain
यज्ञः = performance of yajna
कर्म = prescribed duties
समुद्भवः = born of.
कर्म = work
ब्रह्म = from the Vedas
उद्भवं = produced
विद्धि = you should know
ब्रह्म = the Vedas
अक्षर = from the Supreme Brahman (Personality of Godhead)
समुद्भवं = directly manifested
तस्मात् = therefore
सर्वगतं = all-pervading
ब्रह्म = transcendence
नित्यं = eternally
यज्ञे = in sacrifice
प्रतिष्ठितं = situated.
एवं = thus
प्रवर्तितं = established by the Vedas
चक्रं = cycle
न = does not
अनुवर्तयति = adopt
इह = in this life
यः = one who
अघायुः = whose life is full of sins
इन्द्रियारामः = satisfied in sense gratification
मोघं = uselessly
पार्थ = O son of Pritha (Arjuna)
सः = he
जीवति = lives.
यः = one who
तु = but
आत्मरतिः = taking pleasure in the self
एव = certainly
स्यात् = remains
आत्मतृप्तः = self-illuminated
च = and
मानवः = a man
आत्मनि = in himself
एव = only
च = and
सन्तुष्टः = perfectly satiated
तस्य = his
कार्यं = duty
न = does not
विद्यते = exist.
न = never
एव = certainly
तस्य = his
कृतेन = by discharge of duty
अर्थः = purpose
न = nor
अकृतेन = without discharge of duty
इह = in this world
कश्चन = whatever
न = never
च = and
अस्य = of him
सर्वभूतेषु = among all living beings
कश्चित् = any
अर्थ = purpose
व्यपाश्रयः = taking shelter of.
तस्मात् = therefore
असक्तः = without attachment
सततं = constantly
कार्यं = as duty
कर्म = work
समाचर = perform
असक्तः = unattached
हि = certainly
आचरान् = performing
कर्म = work
परं = the Supreme
आप्नोति = achieves
पूरुषः = a man.
कर्मणा = by work
एव = even
हि = certainly
संसिद्धिं = in perfection
आस्थिताः = situated
जनकादयाः = Janaka and other kings
लोकसंग्रहं = the people in general
एवापि = also
सम्पश्यन् = considering
कर्तुं = to act
अर्हसि = you deserve.
यद्यत् = whatever
आचरति = he does
श्रेष्ठः = a respectable leader
तत् = that
तत् = and that alone
एव = certainly
इतरः = common
जनः = person
सः = he
यत् = whichever
प्रमाणं = example
कुरुते = does perform
लोकाः = all the world
तत् = that
अनुवर्तते = follows in the footsteps.
न = not
मे = Mine
पार्थ = O son of Pritha
अस्ति = there is
कर्तव्यं = prescribed duty
त्रिषु = in the three
लोकेषु = planetary systems
किञ्चन = any
न = nothing
अनवाप्तं = wanted
अवाप्तव्यं = to be gained
वर्ते = I am engaged
एव = certainly
च = also
कर्मणि = in prescribed duty.
यदि = if
हि = certainly
अहं = I
न = do not
वर्तेयं = thus engage
जातु = ever
कर्मणि = in the performance of prescribed duties
अतन्द्रितः = with great care
मम = My
वर्त्म = path
अनुवर्तन्ते = would follow
मनुष्याः = all men
पार्थ = O son of Pritha
सर्वशः = in all respects.
उत्सीदेयुः = would be put into ruin
इमे = all these
लोकाः = worlds
न = not
कुर्यां = I perform
कर्म = prescribed duties
चेत् = if
अहं = I
सङ्करस्य = of unwanted population
च = and
कर्ता = creator
स्यां = would be
उपहन्यां = would destroy
इमाः = all these
प्रजाः = living entities.
सक्ताः = being attached
कर्मणि = in prescribed duties
अविद्वांसः = the ignorant
यथा = as much as
कुर्वन्ति = they do
भारत = O descendant of Bharata
कुर्यात् = must do
विद्वान् = the learned
तथा = thus
असक्तः = without attachment
चिकीर्षुः = desiring to lead
लोकसंग्रहं = the people in general.
न = not
बुद्धिभेदं = disruption of intelligence
जनयेत् = he should cause
अज्ञानां = of the foolish
कर्मसङ्गिनां = who are attached to fruitive work
जोषयेत् = he should dovetail
सर्व = all
कर्माणि = work
विद्वान् = a learned person
युक्तः = engaged
समाचरन् = practicing.
प्रकृतेः = of material nature
क्रियमाणानि = being done
गुणैः = by the modes
कर्माणि = activities
सर्वशः = all kinds of
अहङ्कारविमूढ = bewildered by false ego
आत्मा = the spirit soul
कर्ता = doer
अहं = I
इति = thus
मन्यते = he thinks.
तत्त्ववित् = the knower of the Absolute Truth
तु = but
महाबाहो = O mighty-armed one
गुणकर्म = of works under material influence
विभागयोः = differences
गुणाः = senses
गुणेषु = in sense gratification
वर्तन्ते = are being engaged
इति = thus
मत्वा = thinking
न = never
सज्जते = becomes attached.
प्रकृतेः = of material nature
गुण = by the modes
सम्मूढाः = befooled by material identification
सज्जन्ते = they become engaged
गुणकर्मसु = in material activities
तान् = those
अकृत्स्नविदाः = persons with a poor fund of knowledge
मन्दान् = lazy to understand self-realization
कृत्स्नवित् = one who is in factual knowledge
न = not
विचालयेत् = should try to agitate.
मयि = unto Me
सर्वाणि = all sorts of
कर्माणि = activities
संन्यस्य = giving up completely
अध्यात्म = with full knowledge of the self
चेतसा = by consciousness
निराशीः = without desire for profit
निर्ममः = without ownership
भूत्वा = so being
युध्यस्व = fight
विगतज्वरः = without being lethargic.
ये = those who
मे = My
मतं = injunctions
इदं = these
नित्यं = as an eternal function
अनुतिष्ठन्ति = execute regularly
मानवाः = human beings
श्रद्धावन्तः = with faith and devotion
अनसूयन्तः = without envy
मुच्यन्ते = become free
ते = all of them
अपि = even
कर्मभिः = from the bondage of the law of fruitive actions.
ये = those
तु = however
एतत् = this
अभ्यसूयन्तः = out of envy
न = do not
अनुतिष्ठन्ति = regularly perform
मे = My
मतं = injunction
सर्वज्ञान = in all sorts of knowledge
विमूढान् = perfectly befooled
तान् = they are
विद्धि = know it well
नष्टान् = all ruined
अचेतसः = without KRiShNa consciousness.
सदृशं = accordingly
चेष्टते = tries
स्वस्यः = by his own
प्रकृतेः = modes of nature
ज्ञानवान् = learned
अपि = although
प्रकृतिं = nature
यान्ति = undergo
भूतानी = all living entities
निग्रहः = repression
किं = what
करिष्यति = can do.
इन्द्रियस्य = of the senses
इन्द्रियस्यार्थे = in the sense objects
राग = attachment
द्वेषौ = also detachment
व्यवस्थितौ = put under regulations
तयोः = of them
न = never
वशं = control
आगच्छेत् = one should come
तौ = those
हि = certainly
अस्य = his
परिपन्थिनौ = stumbling blocks.
श्रेयान् = far better
स्वधर्मः = one's prescribed duties
विगुणः = even faulty
परधर्मात् = than duties mentioned for others
स्वनुष्ठितात् = perfectly done
स्वधर्मे = in one's prescribed duties
निधनं = destruction
श्रेयः = better
परधर्मः = duties prescribed for others
भयावहः = dangerous.
अर्जुन उवाच = Arjuna said
अथ = then
केन = by what
प्रयुक्तः = impelled
अयं = one
पापं = sins
चरति = does
पूरुषः = a man
अनिच्छन् = without desiring
अपि = although
वार्ष्णेय = O descendant of VRiShNi
बलात् = by force
इव = as if
नियोजितः = engaged.
श्रीभगवानुवाच = the Personality of Godhead said
कामः = lust
एषः = this
क्रोधः = wrath
एषः = this
रजोगुण = the mode of passion
समुद्भवः = born of
महाशनः = all-devouring
महापाप्मा = greatly sinful
विद्धि = know
एनं = this
इह = in the material world
वैरिणं = greatest enemy.
धूमेन = by smoke
आव्रियते = is covered
वह्निः = fire
यथा = just as
अदर्शः = mirror
मलेन = by dust
च = also
यथा = just as
उल्बेन = by the womb
आवृतः = is covered
गर्भः = embryo
तथा = so
तेन = by that lust
इदं = this
आवृतं = is covered.
आवृतं = covered
ज्ञानं = pure consciousness
एतेन = by this
ज्ञानिनः = of the knower
नित्यवैरिण = by the eternal enemy
कामरूपेण = in the form of lust
कौन्तेय = O son of Kunti
दुष्पूरेण = never to be satisfied
अनलेन = by the fire
च = also.
इन्द्रियाणि = the senses
मनः = the mind
बुद्धिः = the intelligence
अस्य = of this lust
अधिष्ठानं = sitting place
उच्यते = is called
एतैः = by all these
विमोहयति = bewilders
एषः = this
ज्ञानं = knowledge
आवृत्य = covering
देहिनं = of the embodied.
तस्मात् = therefore
त्वं = you
इन्द्रियाणि = senses
आदौ = in the beginning
नियम्य = by regulating
भरतर्षभ = O chief amongst the descendants of Bharata
पाप्मानं = the great symbol of sin
प्रजहि = curb
हि = certainly
एनं = this
ज्ञान = of knowledge
विज्ञान = and scientific knowledge of the pure soul
नाशनं = the destroyer.
इन्द्रियाणि = senses
पराणि = superior
आहुः = are said
इन्द्रियेभ्यः = more than the senses
परं = superior
मनः = the mind
मनसः = more than the mind
तु = also
परा = superior
बुद्धिः = intelligence
यः = who
बुद्धेः = more than the intelligence
परतः = superior
तु = but
सः = he.
एवं = thus
बुद्धेः = to intelligence
परं = superior
बुद्ध्वा = knowing
संस्तभ्य = by steadying
आत्मानं = the mind
आत्मना = by deliberate intelligence
जहि = conquer
शत्रुं = the enemy
महाबाहो = O mighty-armed one
कामरूपं = in the form of lust
दुरासदं = formidable.
End of 3.43
श्रीभगवानुवाच = the Supreme Personality of Godhead said
इमं = this
विवस्वते = unto the sun-god
योगं = the science of one's relationship to the Supreme
प्रोक्तवान् = instructed
अहं = I
अव्ययं = imperishable
विवस्वान् = Vivasvan (the sun-god's name)
मनवे = unto the father of mankind (of the name Vaivasvata)
प्राह = told
मनुः = the father of mankind
इक्ष्वाकवे = unto King Iksvaku
अब्रवीत् = said.
एवं = thus
परम्परा = by disciplic succession
प्राप्तं = received
इमं = this science
राजर्षयः = the saintly kings
विदुः = understood
सः = that knowledge
कालेन = in the course of time
इह = in this world
महता = great
योगः = the science of one's relationship with the Supreme
नष्टः = scattered
परन्तप = O Arjuna, subduer of the enemies.
सः = the same
एव = certainly
अयं = this
मया = by Me
ते = unto you
अद्य = today
योगः = the science of yoga
प्रोक्तः = spoken
पुरातनः = very old
भक्तः = devotee
असि = you are
मे = My
सखा = friend
च = also
इति = therefore
रहस्यं = mystery
हि = certainly
एतत् = this
उत्तमं = transcendental.
अर्जुन उवाच = Arjuna said
अपरं = junior
भवतः = Your
जन्म = birth
परं = superior
जन्म = birth
विवस्वतः = of the sun-god
कथं = how
एतत् = this
विजानीयं = shall I understand
त्वं = You
आदौ = in the beginning
प्रोक्तवान् = instructed
इति = thus.
श्रीभगवानुवाच = the Personality of Godhead said
बहूनि = many
मे = of Mine
व्यतीतानि = have passed
जन्मानि = births
तव = of yours
च = and also
अर्जुन = O Arjuna
तानि = those
अहं = I
वेद = do know
सर्वाणि = all
न = not
त्वं = you
वेत्थ = know
परन्तप = O subduer of the enemy.
अजः = unborn
अपि = although
सन् = being so
अव्यय = without deterioration
आत्मा = body
भूतानां = of all those who are born
ईश्वरः = the Supreme Lord
अपि = although
सन् = being so
प्रकृतिं = in the transcendental form
स्वां = of Myself
अधिष्ठाय = being so situated
सम्भवामि = I do incarnate
आत्ममायया = by My internal energy.
यदा यदा = whenever and wherever
हि = certainly
धर्मस्य = of religion
ग्लानिः = discrepancies
भवति = become manifested
भारत = O descendant of Bharata
अभ्युत्थानं = predominance
अधर्मस्य = of irreligion
तदा = at that time
आत्मानं = self
सृजामि = manifest
अहं = I.
परित्राणाय = for the deliverance
साधूनां = of the devotees
विनाशाय = for the annihilation
च = and
दुष्कृतां = of the miscreants
धर्म = principles of religion
संस्थापनार्थाय = to reestablish
सम्भवामि = I do appear
युगे = millennium
युगे = after millennium.
जन्म = birth
कर्म = work
च = also
मे = of Mine
दिव्यं = transcendental
एवं = like this
यः = anyone who
वेत्ति = knows
तत्त्वतः = in reality
त्यक्त्वा = leaving aside
देहं = this body
पुनः = again
जन्म = birth
न = never
एति = does attain
मां = unto Me
एति = does attain
सः = he
अर्जुन = O Arjuna.
वीत = freed from
राग = attachment
भय = fear
क्रोधः = and anger
मन्मया = fully in Me
मां = in Me
उपाश्रिताः = being fully situated
बहवः = many
ज्ञान = of knowledge
तपसा = by the penance
पूताः = being purified
मद्भावं = transcendental love for Me
आगताः = attained.
ये = all who
यथा = as
मां = unto Me
प्रपद्यन्ते = surrender
तान् = them
तथा = so
एव = certainly
भजामि = reward
अहं = I
मम = My
वर्त्म = path
अनुवर्तन्ते = follow
मनुष्याः = all men
पार्थ = O son of Pritha
सर्वशः = in all respects.
काङ्क्षन्तः = desiring
कर्मणां = of fruitive activities
सिद्धिं = perfection
यजन्ते = they worship by sacrifices
इह = in the material world
देवताः = the demigods
क्षिप्रं = very quickly
हि = certainly
मानुषे = in human society
लोके = within this world
सिद्धिः = success
भवति = comes
कर्मजा = from fruitive work.
चातुर्वर्ण्यं = the four divisions of human society
मया = by Me
सृष्ट्वा = created
गुण = of quality
कर्म = and work
विभागशः = in terms of division
तस्य = of that
कर्तारं = the father
अपि = although
मां = Me
विद्धि = you may know
अकर्तारं = as the nondoer
अव्ययं = unchangeable.
न = never
मां = Me
कर्माणि = all kinds of work
लिम्पन्ति = do affect
न = nor
मे = My
कर्मफले = in fruitive action
स्पृहा = aspiration
इति = thus
मां = Me
यः = one who
अभिजानाति = does know
कर्मभिः = by the reaction of such work
न = never
सः = he
बध्यते = becomes entangled.
एवं = thus
ज्ञात्वा = knowing well
कृतं = was performed
कर्म = work
पूर्वैः = by past authorities
अपि = indeed
मुमुक्षुभिः = who attained liberation
कुरु = just perform
कर्म = prescribed duty
एव = certainly
तस्मात् = therefore
त्वं = you
पूर्वैः = by the predecessors
पूर्वतरं = in ancient times
कृतं = as performed.
किं = what is
कर्म = action
किं = what is
अकर्म = inaction
इति = thus
कवयः = the intelligent
अपि = also
अत्र = in this matter
मोहिताः = are bewildered
तत् = that
ते = unto you
कर्म = work
प्रवक्ष्यामि = I shall explain
यत् = which
ज्ञात्वा = knowing
मोक्ष्यसे = you will be liberated
अशुभात् = from ill fortune.
कर्मणः = of work
हि = certainly
अपि = also
बोद्धव्यं = should be understood
बोद्धव्यं = should be understood
च = also
विकर्मणः = of forbidden work
अकर्मणः = of inaction
च = also
बोद्धव्यं = should be understood
गहना = very difficult
कर्मणः = of work
गतिः = entrance.
कर्मणि = in action
अकर्म = inaction
यः = one who
पश्येत् = observes
अकर्मणि = in inaction
च = also
कर्म = fruitive action
यः = one who
सः = he
बुद्धिमान् = is intelligent
मनुष्येषु = in human society
सः = he
युक्तः = is in the transcendental position
कृत्स्नकर्मकृत् = although engaged in all activities.
यस्य = one whose
सर्वे = all sorts of
समारम्भाः = attempts
काम = based on desire for sense gratification
सङ्कल्प = determination
वर्जिताः = are devoid of
ज्ञान = of perfect knowledge
अग्नि = by the fire
दग्ध = burned
कर्माणां = whose work
तं = him
आहुः = declare
पण्डितं = learned
बुधाः = those who know.
त्यक्त्वा = having given up
कर्मफलासङ्गं = attachment for fruitive results
नित्य = always
तृप्तः = being satisfied
निराश्रयः = without any shelter
कर्मणि = in activity
अभिप्रवृत्तः = being fully engaged
अपि = in spite of
न = does not
एव = certainly
किञ्चित् = anything
करोति = do
सः = he.
निराशीः = without desire for the result
यत = controlled
चित्तात्मा = mind and intelligence
त्यक्त = giving up
सर्व = all
परिग्रहः = sense of proprietorship over possessions
शारीरं = in keeping body and soul together
केवलं = only
कर्म = work
कुर्वान् = doing
न = never
आप्नोति = does acquire
किल्बिशं = sinful reactions.
यदृच्छा = out of its own accord
लाभ = with gain
सन्तुष्टः = satisfied
द्वन्द्व = duality
अतीतः = surpassed
विमत्सरः = free from envy
समः = steady
सिद्धौ = in success
असिद्धौ = failure
च = also
कृत्वा = doing
अपि = although
न = never
निबध्यते = becomes affected.
गतसङ्गस्य = of one unattached to the modes of material nature
मुक्तस्य = of the liberated
ज्ञानावस्थित = situated in transcendence
चेतसः = whose wisdom
यज्ञाय = for the sake of Yajna (KRiShNa)
आचरतः = acting
कर्म = work
समग्रं = in total
प्रविलीयते = merges entirely.
ब्रह्म = spiritual in nature
अर्पणं = contribution
ब्रह्म = the Supreme
हविः = butter
ब्रह्म = spiritual
अग्नौ = in the fire of consummation
ब्रह्मणा = by the spirit soul
हुतं = offered
ब्रह्म = spiritual kingdom
एव = certainly
तेन = by him
गन्तव्यं = to be reached
ब्रह्म = spiritual
कर्म = in activities
समाधिना = by complete absorption.
दैवं = in worshiping the demigods
एव = like this
अपरे = some others
यज्ञं = sacrifices
योगिनः = mystics
पर्युपासते = worship perfectly
ब्रह्म = of the Absolute Truth
अग्नौ = in the fire
अपरे = others
यज्ञं = sacrifice
यज्ञेन = by sacrifice
एव = thus
उपजुह्वति = offer.
श्रोत्रादीनि = such as the hearing process
इन्द्रियाणि = senses
अन्ये = others
संयम = of restraint
अग्निषु = in the fires
जुह्वति = offer
शब्दादिन् = sound vibration, etc.
विषयान् = objects of sense gratification
अन्ये = others
इन्द्रिय = of the sense organs
अग्निषु = in the fires
जुह्वति = they sacrifice.
सर्वाणि = of all
इन्द्रिय = the senses
कर्माणि = functions
प्राणकर्माणि = functions of the life breath
च = also
अपरे = others
आत्मसंयम = of controlling the mind
योग = the linking process
अग्नौ = in the fire of
जुह्वति = offer
ज्ञानदीपिते = because of the urge for self-realization.
द्रव्ययज्ञाः = sacrificing one's possessions
तपोयज्ञाः = sacrifice in austerities
योगयज्ञाः = sacrifice in eightfold mysticism
तथा = thus
अपरे = others
स्वाध्याय = sacrifice in the study of the Vedas
ज्ञानयज्ञाः = sacrifice in advancement of transcendental knowledge
च = also
यतयः = enlightened persons
संशितव्रताः = taken to strict vows.
अपाने = in the air which acts downward
जुह्वति = offer
प्राणं = the air which acts outward
प्राणे = in the air going outward
अपानं = the air going downward
तथा = as also
अपरे = others
प्राण = of the air going outward
अपान = and the air going downward
गति = the movement
रुद्ध्वा = checking
प्राणायाम = trance induced by stopping all breathing
परायणाः = so inclined
अपरे = others
नियत = having controlled
आहाराः = eating
प्राणान् = the outgoing air
प्राणेषु = in the outgoing air
जुह्वति = sacrifice.
सर्वे = all
अपि = although apparently different
एते = these
यज्ञविदः = conversant with the purpose of performing sacrifices
यज्ञक्षपित = being cleansed as the result of such performances
कल्मषाः = of sinful reactions
यज्ञशिष्ट = of the result of such performances of yajna
अमृतभुजः = those who have tasted such nectar
यान्ति = do approach
ब्रह्म = the supreme
सनातनं = eternal atmosphere.
न = never
अयं = this
लोकाः = planet
अस्ति = there is
अयज्ञस्य = for one who performs no sacrifice
कुतः = where is
अन्यः = the other
कुरुसत्तम = O best amongst the Kurus.
एवं = thus
बहुविधाः = various kinds of
यज्ञाः = sacrifices
विततः = are spread
ब्रह्मणः = of the Vedas
मुखे = through the mouth
कर्मजान् = born of work
विद्धि = you should know
तान् = them
सर्वान् = all
एवं = thus
ज्ञात्वा = knowing
विमोक्ष्यसे = you will be liberated.
श्रेयान् = greater
द्रव्यमयात् = of material possessions
यज्ञात् = than the sacrifice
ज्ञानयज्ञः = sacrifice in knowledge
परन्तप = O chastiser of the enemy
सर्वं = all
कर्म = activities
अखिलं = in totality
पार्थ = O son of Pritha
ज्ञाने = in knowledge
परिसमप्यते = end.
तत् = that knowledge of different sacrifices
विद्धि = try to understand
प्रणिपातेन = by approaching a spiritual master
परिप्रश्नेन = by submissive inquiries
सेवया = by the rendering of service
उपदेक्ष्यन्ति = they will initiate
ते = you
ज्ञानं = into knowledge
ज्ञानिनः = the self-realized
तत्त्व = of the truth
दर्शिनः = seers.
यत् = which
ज्ञात्वा = knowing
न = never
पुनः = again
मोहं = to illusion
एवं = like this
यास्यसि = you shall go
पाण्डव = O son of Pandu
येन = by which
भूतानि = living entities
अशेषाणि = all
द्रक्ष्यसि = you will see
आत्मनि = in the Supreme Soul
अथौ = or in other words
मयि = in Me.
अपि = even
चेत् = if
असि = you are
पापेभ्यः = of sinners
सर्वेभ्यः = of all
पापकृत्तमः = the greatest sinner
सर्वं = all such sinful reactions
ज्ञानप्लवेन = by the boat of transcendental knowledge
एव = certainly
वृजनं = the ocean of miseries
सन्तरिष्यसि = you will cross completely.
यथा = just as
एधांसि = firewood
समिद्धः = blazing
अग्निः = fire
भस्मसात् = ashes
कुरुते = turns
अर्जुन = O Arjuna
ज्ञानाग्निः = the fire of knowledge
सर्वकर्माणि = all reactions to material activities
भस्मसात् = to ashes
कुरुते = it turns
तथा = similarly.
न = notHing
हि = certainly
ज्ञानेन = with knowledge
सदृशं = in comparison
पवित्रं = sanctified
इह = in this world
विद्यते = exists
तत् = that
स्वयं = himself
योग = in devotion
संसिद्धः = he who is mature
कालेन = in course of time
आत्मनि = in himself
विन्दति = enjoys.
श्रद्धावान् = a faithful man
लभते = achieves
ज्ञानं = knowledge
तत्परः = very much attached to it
संयत = controlled
इन्द्रियः = senses
ज्ञानं = knowledge
लब्ध्वा = having achieved
परां = transcendental
शान्तिं = peace
अचिरेण = very soon
अधिगच्छति = attains.
अज्ञः = a fool who has no knowledge in standard scriptures
च = and
अश्रद्दधानः = without faith in revealed scriptures
च = also
संशय = of doubts
आत्मा = a person
विनश्यति = falls back
न = never
अयं = in this
लोकः = world
अस्ति = there is
न = nor
परः = in the next life
न = not
सुखं = happiness
संशय = doubtful
आत्मनः = of the person.
योग = by devotional service in karma-yoga
संन्यस्त = one who has renounced
कर्माणं = the fruits of actions
ज्ञान = by knowledge
सञ्छिन्न = cut
संशयं = doubts
आत्मवन्तं = situated in the self
न = never
कर्माणि = works
निबध्नन्ति = do bind
धनञ्जय = O conqueror of riches.
तस्मात् = therefore
अज्ञानसम्भूतं = born of ignorance
हृत्स्थं = situated in the heart
ज्ञान = of knowledge
आसिन = by the weapon
आत्मनः = of the self
छित्त्वा = cutting off
एनं = this
संशयं = doubt
योगं = in yoga
आतिष्ठ = be situated
उत्तिष्ठ = stand up to fight
भारत = O descendant of Bharata.
End of 4.42
अर्जुन उवाच = Arjuna said
संन्यासं = renunciation
कर्मणां = of all activities
कृष्ण = O KRiShNa
पुनः = again
योगं = devotional service
च = also
शंससि = You are praising
यत् = which
श्रेयः = is more beneficial
एतयोः = of these two
एकं = one
तत् = that
मे = unto me
ब्रूहि = please tell
सुनिश्चितं = definitely.
श्रीभगवानुवाच = the Personality of Godhead said
संन्यासः = renunciation of work
कर्मयोगः = work in devotion
च = also
निःश्रेयसकरौ = leading to the path of liberation
उभौ = both
तयोः = of the two
तु = but
कर्मसंन्यासात् = in comparison to the renunciation of fruitive work
कर्मयोगः = work in devotion
विशिष्यते = is better.
ज्ञेयः = should be known
सः = he
नित्य = always
संन्यासी = renouncer
यः = who
न = never
द्वेष्टि = abhors
न = nor
काङ्क्षति = desires
निर्द्वन्द्वः = free from all dualities
हि = certainly
महाबाहो = O mighty-armed one
सुखं = happily
बन्धात् = from bondage
प्रमुच्यते = is completely liberated.
साङ्ख्य = analytical study of the material world
योगौ = work in devotional service
पृथक् = different
बालाः = the less intelligent
प्रवदन्ति = say
न = never
पण्डिताः = the learned
एकं = in one
अपि = even
आस्थितः = being situated
सम्यक् = complete
उभयोः = of both
विन्दते = enjoys
फलं = the result.
यत् = what
साङ्ख्यैः = by means of Sankhya philosophy
प्राप्यते = is achieved
स्थानं = place
तत् = that
योगैः = by devotional service
अपि = also
गम्यते = one can attain
एकं = one
साङ्ख्यं = analytical study
च = and
योगं = action in devotion
च = and
यः = one who
पश्यति = sees
सः = he
पश्यति = actually sees.
संन्यासः = the renounced order of life
तु = but
महाबाहो = O mighty-armed one
दुःखं = distress
आप्तुं = afflicts one with
अयोगतः = without devotional service
योगयुक्तः = one engaged in devotional service
मुनिः = a thinker
ब्रह्म = the Supreme
न चिरेण = without delay
अधिगच्छति = attains.
योगयुक्तः = engaged in devotional service
विशुद्धात्मा = a purified soul
विजितात्मा = self-controlled
जितेन्द्रियः = having conquered the senses
सर्वभूत = to all living entities
आत्मभूतात्मा = compassionate
कुर्वन्नपि = although engaged in work
न = never
लिप्यते = is entangled.
न = never
एव = certainly
किञ्चित् = anything
करोमि = I do
इति = thus
युक्तः = engaged in the divine consciousness
मन्येत = thinks
तत्त्ववित् = one who knows the truth
पश्यन् = seeing
शृण्वन् = hearing
स्पृशन् = touching
जिघ्रन् = smelling
अश्नन् = eating
गच्छन् = going
स्वपन् = dreaming
श्वसन् = breathing
प्रलपन् = talking
विसृजन् = giving up
गृह्णन् = accepting
उन्मिषन् = opening
निमिषन् = closing
अपि = in spite of
इन्द्रियाणि = the senses
इन्द्रियार्थेषु = in sense gratification
वर्तन्ते = let them be so engaged
इति = thus
धारयन् = considering.
ब्रह्मणि = unto the Supreme Personality of Godhead
आधाय = resigning
कर्माणि = all works
सङ्गं = attachment
त्यक्त्वा = giving up
करोति = performs
यः = who
लिप्यते = is affected
न = never
सः = he
पापेन = by sin
पद्मपत्रं = a lotus leaf
इव = like
अम्भसा = by the water.
कायेन = with the body
मनसा = with the mind
बुद्ध्या = with the intelligence
केवलैः = purified
इन्द्रियैः = with the senses
अपि = even
योगिनः = KRiShNa conscious persons
कर्म = actions
कुर्वन्ति = they perform
सङ्गं = attachment
त्यक्त्वा = giving up
आत्म = of the self
शुद्धये = for the purpose of purification.
युक्तः = one who is engaged in devotional service
कर्मफलं = the results of all activities
त्यक्त्वा = giving up
शन्तिं = perfect peace
आप्नोति = achieves
नैष्ठिकीं = unflinching
अयुक्तः = one who is not in KRiShNa consciousness
कामकारेण = for enjoying the result of work
फले = in the result
सक्ताः = attached
निबध्यते = becomes entangled.
स
No comments:
Post a Comment