Friday, August 24, 2018

Sanskrit Learning-

वागार्थाविव संपृक्तौ वागार्थप्रतिपत्तये 
जगत: पितरौ वन्दे पार्वतीपरमेश्वरौ (रघुवंशं)

वाक् च अर्था च - वागार्था (meaning of the sense of speech)
वाक् + अर्था - वागार्था (जेस्त्व सन्धि)
वागार्था + इव वागार्थाविव (अयादि सन्धि)

First identify the Verb in this verse.

क्रियापदम् किं ? (Which is the क्रियापदम् ?) - वन्दे;   वन्दे is उत्तम पुरुषन् एकवचनम्, 
so अहं is the कर्ता implied.
कः वन्दे ? अहं (कालिदासः); 
कौ वन्दे ? (because there are two involved, we use कौ, which means to whom) - पार्वती परमेश्वरौ 
कीदृशौ पार्वती परमेश्वरौ ? पितरौ  (adj.)
कस्य पितरौ ? जगतः पितरौ

अन्वयम् :-  (अहं कालिदासः) वागार्थप्रतिपत्तये वागार्थाविव संपृक्तौ जगत: पितरौ पार्वतीपरमेश्वरौ वन्दे .
For the understanding of the meaning of the words of speech, 
I prostrate Parvati Devi and Lord Parameshwara.
VANJA RVI NAIR.

No comments: